यामाहा एस एम टी मशीन YC8 इत्यस्य मुख्यकार्यं विशेषता च अन्तर्भवति :
लघुविन्यासः : यन्त्रशरीरस्य विस्तारः केवलं ८८०मि.मी., यत् उत्पादनस्थानस्य प्रभावीरूपेण उपयोगं कर्तुं शक्नोति ।
कुशलं स्थापनक्षमता : अधिकतमं आकारं 100mm×100mm, अधिकतमं ऊर्ध्वता 45mm, अधिकतमं 1kg भारयुक्तं घटकं समर्थयति, तथा च घटकानां दबावस्य कार्यं भवति
बहुविध-फीडर-समर्थनम् : SS-प्रकारस्य तथा ZS-प्रकारस्य विद्युत्-फीडर-सहितं सङ्गतम्, तथा च 28 टेप-पर्यन्तं 15 ट्रे-पर्यन्तं लोड् कर्तुं शक्नोति ।
उच्च-सटीकता-स्थापनम् : स्थापनस्य सटीकता ±0.05mm (3σ) अस्ति, तथा च स्थापनस्य गतिः 2.5 सेकण्ड्/घटकः12 अस्ति ।
व्यापक संगतता: L50xW30 तः L330xW360mm पर्यन्तं PCB आकारं समर्थयति, तथा च SMT घटकानां श्रेणी 4x4mm तः 100x100mm पर्यन्तं भवति ।
तकनीकी मापदण्ड : १.
बिजली आपूर्ति विनिर्देश: त्रि-चरण एसी 200/208/220/240/380/400/416V ±10%, 50/60 हर्ट्ज।
वायुदाबस्य आवश्यकताः : वायुप्रदायः ०.४५ एमपीए तः अधिकं स्वच्छः शुष्कः च भवितुमर्हति ।
आयामाः : L880×W1,440×H1,445 mm (मुख्यशरीर), L880×W1,755×H1,500 mm यदा ATS15 इत्यनेन सुसज्जितं भवति ।
भारः : प्रायः १,००० किलोग्रामः (मुख्यशरीरम्), एटीएस१५ प्रायः १२० किलोग्रामः ।
अनुप्रयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च : १.
यामाहा YC8 प्लेसमेण्ट् मशीन् इलेक्ट्रॉनिकनिर्माणकम्पनीनां कृते उपयुक्तम् अस्ति येषां कृते कुशलं उच्चसटीकतायुक्तं च प्लेसमेण्ट् आवश्यकम् अस्ति । अस्य लघुकृतं डिजाइनं कुशलं स्थापनक्षमता च संकुचितोत्पादनवातावरणेषु उत्तमं प्रदर्शनं कर्तुं समर्थयति ।