यामाहा-स्थापनयन्त्रस्य YG300 इत्यस्य मुख्यविशेषतासु उच्चगति-स्थापनं, उच्च-सटीक-स्थापनं, बहु-कार्य-स्थापनं, सहज-सञ्चालन-अन्तरफलकं, बहु-सटीक-सुधार-प्रणाली च सन्ति अस्य स्थापनवेगः IPC 9850 मानकस्य अन्तर्गतं 105,000 CPH यावत् प्राप्तुं शक्नोति, तथा च स्थापनस्य सटीकता ±50 माइक्रोन इत्येव अधिका भवति, यत् 01005 सूक्ष्मघटकात् 14mm घटकपर्यन्तं घटकान् स्थापयितुं शक्नोति
उच्चगतिस्थापनम्
YG300 इत्यस्य स्थापनवेगः अतीव द्रुतः अस्ति, तथा च IPC 9850 मानकस्य अन्तर्गतं 105,000 CPH यावत् प्राप्तुं शक्नोति, यस्य अर्थः अस्ति यत् प्रतिनिमेषं 105,000 चिप्स् स्थापयितुं शक्यते
उच्च-सटीकतायुक्तिस्थापनम्
उपकरणस्य स्थापनसटीकता अतीव अधिका भवति, तथा च सम्पूर्णप्रक्रियायां स्थापनसटीकता ±50 माइक्रोनपर्यन्तं भवति, येन स्थापनस्य सटीकता सुनिश्चिता भवितुम् अर्हति
बहु-कार्य-स्थापनम्
YG300 01005 सूक्ष्मघटकात् 14mm घटकपर्यन्तं घटकान् स्थापयितुं शक्नोति, अनुकूलनक्षमतायाः विस्तृतपरिधिना सह, विभिन्नविद्युत्घटकानाम् स्थापनस्य आवश्यकतायाः अनुकूलम्
सहज ज्ञान युक्त संचालन अन्तरफलक
उपकरणं WINDOW GUI स्पर्शसञ्चालनेन सुसज्जितम् अस्ति, यत् सहजं सरलं च अस्ति, येन संचालकाः शीघ्रं आरभ्य तस्य उपयोगं कर्तुं शक्नुवन्ति ।
बहु परिशुद्धता सुधार प्रणाली
YG300 एकेन अद्वितीयेन MACS बहुसटीकतासुधारप्रणाल्या सुसज्जितम् अस्ति, यत् प्लेसमेण्ट्-शिरस्य भारस्य, पेच-दण्डस्य तापमानपरिवर्तनस्य च कारणेन उत्पद्यमानं विचलनं सम्यक् कर्तुं शक्नोति, येन प्लेसमेण्ट्-सटीकता सुनिश्चिता भवति
अनुप्रयोगक्षेत्रम्
यामाहा प्लेसमेण्ट् मशीन YG300 इत्यस्य उपयोगः इलेक्ट्रॉनिक्स निर्माण उद्योगे विशेषतः उपभोक्तृविद्युत्, संचारसाधनं, वाहनविद्युत्पदार्थक्षेत्रेषु च व्यापकरूपेण भवति अस्य उत्तमं प्रदर्शनं स्थिरगुणवत्ता च अनेकेषां इलेक्ट्रॉनिक्सनिर्माणकम्पनीनां कृते इदं प्राधान्ययुक्तं उपकरणं करोति ।