यामाहा सिग्मा-F8S एकं उच्चस्तरीयं मॉड्यूल प्लेसमेण्ट् मशीनम् अस्ति यस्य मुख्यकार्यं भूमिका च निम्नलिखितम् अस्ति ।
उच्च-गति-स्थापनक्षमता : सिग्मा-F8S चतुः-बीम-चतुर्-माउण्टिङ्ग्-हेड-डिजाइनं स्वीकुर्वति, यत् स्वस्य वर्गे द्रुततम-स्थापन-गतिम् अवाप्नोति, 150,000CPH (द्वय-पट्टिका-प्रतिरूपम्) तथा 136,000CPH (एक-पट्टिका-प्रतिरूपम्) यावत् प्राप्नोति
उच्च-सटीकता-स्थापनम् : सिग्मा-F8S इत्यस्य स्थापन-सटीकता ±25μm (3σ) यावत् भवति, तथा च एतत् 0201 (0.25mm×0.125mm) आकारस्य लघु-चिप्-घटकानाम् सटीकरूपेण स्थापनं कर्तुं शक्नोति
सशक्त बहुमुखी प्रतिभा : बुर्ज-प्रकारस्य स्थापनशिरः डिजाइनं एकं स्थापनशिरः बहुघटकानाम् स्थापनस्य समर्थनं कर्तुं सक्षमं करोति, येन उपकरणस्य बहुमुखी प्रतिभायां कार्यदक्षतायां च सुधारः भवति
उच्चविश्वसनीयता : उपकरणं उच्चगतियुक्तेन, उच्चविश्वसनीयतायुक्तेन सहसमतलतापरिचययन्त्रेण सुसज्जितं भवति यत् स्थापितानां घटकानां गुणवत्तां सुनिश्चितं करोति।
अभिनवप्रौद्योगिकी: सिग्मा-F8S उच्चगति-उच्च-सटीक-स्थापनं प्राप्तुं प्रत्यक्ष-ड्राइव-प्लेसमेण्ट्-हेडस्य तथा SL-फीडरस्य उपयोगं करोति, तथा च SL-फीडरेन पुनःपूरण-सञ्चालने नवीनतां आनयत्
अनुप्रयोगस्य विस्तृतश्रेणी: सिग्मा-F8S विभिन्नआकारस्य PCB कृते उपयुक्तं भवति, यत् L50xW30mm तः L330xW250mm (द्वय-ट्रैक मॉडल) पर्यन्तं PCB आकारं समर्थयति तथा च L50xW30mm तः L381xW510mm (एकल-ट्रैक मॉडल) पर्यन्तं PCB आकारं समर्थयति
कुशलं उत्पादनम् : नवीनप्रौद्योगिकीनां स्वीकरणेन सिग्मा-एफ ८ एस इत्यस्य वास्तविकं उत्पादनदक्षता पूर्वमाडलस्य तुलने औसतेन ५% वर्धिता अस्ति, तथा च एतत् विविधघटकानाम् संचालनं कर्तुं शक्नोति, येन उत्पादनदक्षतायां सुधारः भवति
एते कार्याणि प्रभावाश्च सिग्मा-एफ ८ एस एस एम टी (सर्फेस् माउण्ट् टेक्नोलॉजी) क्षेत्रे उत्कृष्टतां जनयन्ति तथा च विविध औद्योगिक अनुप्रयोगानाम् उपयुक्तं कुर्वन्ति, यथा वाहनघटकाः, औद्योगिकचिकित्साघटकाः, शक्तियन्त्राणि, एलईडी प्रकाशः इत्यादयः