JUKI JX-350 उच्चगतिस्थापनयन्त्रस्य मुख्यकार्यं विशेषताश्च अन्तर्भवन्ति :
उच्च-सटीकता उच्च-गति-स्थापनम् : JX-350 स्थापनयन्त्रं उच्च-रिजोल्यूशन-लेजर-संवेदकेन सुसज्जितम् अस्ति । घटकस्य विकिरणं कुर्वन् लेजरेन निर्मितां छायां पठित्वा घटकस्य स्थितिं कोणं च चिन्तयितुं शक्नोति, तथा च स्थापनस्थानं प्रति अल्पतमदूरगतिषु एकीकृतपरिचयं साक्षात्कर्तुं शक्नोति, तस्मात् उच्चगति-उच्च-सटीक-स्थापनं प्राप्तुं शक्नोति इष्टतमपरिस्थितौ स्थापनवेगः ३२,००० CPH यावत् प्राप्तुं शक्नोति, स्थापनस्य सटीकता च ±०.०५mm (Cpk≧1) भवति ।
उच्चस्थिरता : लेजर-परिचय-प्रौद्योगिकी घटकस्य आकारं सकारात्मकपक्षतः गृह्णाति, चिपघटकस्य विद्युत्-आकारः वर्णः च इत्यादीनां अस्थिरकारकाणां प्रभावं न्यूनीकरोति, स्थिरं उच्च-सटीकता-परिचयं च सुनिश्चितं करोति एषा प्रौद्योगिकी दोषपूर्णं दरं न्यूनीकरोति, स्थापनस्य गुणवत्तां च सुधरयति ।
घटकनिरीक्षणकार्यम् : JX-350 घटकनिरीक्षणकार्यस्य उपयोगं करोति यत् माउण्ट् कर्तुं पूर्वं स्क्रीनद्वारा घटकस्य अवशोषणस्य निरीक्षणं करोति, येन वायुदाबेन पहिचानं कर्तुं न शक्यमाणानां लघुघटकानाम् दुर्बलस्थापनं निवारयति तदतिरिक्तं उन्नत-उत्तर-माउण्टिंग-घटक-पुनः-निरीक्षणं, स्टैण्ड-अप-निरीक्षण-कार्यं च दुर्बल-स्थापनं अधिकं न्यूनीकरोति ।
अनुप्रयोगस्य व्याप्तिः: JX-350 विशेषतया एलईडी प्रकाशयन्त्रेषु अथवा मध्यमबृहत् LCD पृष्ठप्रकाशनिर्माणेषु प्रयुक्तानां LED SMT मशीनानां कृते उपयुक्तम् अस्ति। अस्य सबस्ट्रेट् आकारः प्राथमिकपरिवहनार्थं ६५०mm×३६०mm, द्वितीयकपरिवहनार्थं १,२००mm×३६०mm, तृतीयकपरिवहनार्थं च १,५००mm×३६०mm समर्थयति, तथा च ०६०३ (ब्रिटिशप्रणाल्यां ०२०१) तः ३३.५mm वर्गपर्यन्तं विविधघटकानाम् आकारानां कृते उपयुक्तः अस्ति घटकाः ।
फीडरविनिर्देशाः : JX-350 फीडरविनिर्देशानां विविधानां समर्थनं करोति, यत्र अधिकतमं 40 अग्रे-पक्षे स्थिर-यान्त्रिक-फीडराः (8mm-टेप-रूपेण परिवर्तिताः), अधिकतमं 80 अग्रे + पृष्ठ-पार्श्व-नियत-यान्त्रिक-फीडराः, अधिकतमं 160 अग्रे च सन्ति + पृष्ठभागे स्थिरविद्युत्फीडराः (विद्युत्-द्वि-पट्टिका-टेप-फीडरस्य उपयोगं कुर्वन्)।
एते कार्याणि विशेषताश्च JUKI JX-350 इत्यस्य उच्चगति, उच्चसटीकता, उच्चस्थिरता, न्यूनदोषदरे च उत्कृष्टं कुर्वन्ति, तथा च एतत् विशेषतया LED प्रकाशस्य, बृहत् LCD बैकलाइट् इत्यस्य च उत्पादनार्थं उपयुक्तम् अस्ति