JUKI RX-7R प्लेसमेण्ट् मशीनः उच्चगतिः कुशलः च पूर्णतया स्वचालितप्लेसमेण्ट् मशीनः अस्ति, यः उच्चसटीकतायाः उच्चदक्षतायाः च सह, विविधविविध इलेक्ट्रॉनिकघटकानाम् स्थापनार्थं उपयुक्तः अस्ति
मूलभूताः मापदण्डाः तथा कार्यप्रदर्शनम्
JUKI RX-7R प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् वेगः ७५,००० CPH (प्रतिनिमेषं ७५,००० घटकाः) पर्यन्तं भवति, प्लेसमेण्ट् सटीकता च ±०.०३५mm भवति । इदं 25mm वर्गघटकेषु 03015 चिप्स् माउण्ट् कर्तुं उपयुक्तम् अस्ति, तथा च सबस्ट्रेट् आकारः 360mm × 450mm अस्ति । अस्मिन् यन्त्रे ८० फीडर्-उपयोगः भवति, उच्चगति-चिप्-यन्त्रस्य कार्यं च अस्ति, यत् शीघ्रमेव बहूनां प्लेसमेण्ट्-कार्यं सम्पन्नं कर्तुं शक्नोति ।
तकनीकीविशेषताः लाभाः च
उच्चगतिः उच्चसटीकता च: JUKI RX-7R नवविकसितं P16S नोजलशिरः स्वीकरोति, यत् प्लेसमेण्ट् कोणस्य सटीकतायां सुधारं करोति तथा च उच्च-सटीकतायुक्तं LED सब्सट्रेट-उत्पादनार्थं उपयुक्तम् अस्ति
बहुमुखी प्रतिभा : एतत् यन्त्रं चिप् घटकानि, लघु IC इत्यादीनि विविधघटकानाम् माउण्ट् कर्तुं उपयुक्तम् अस्ति ।
संचालनं सुलभम् : JUKI प्लेसमेण्ट् मशीन्स् सरलसञ्चालनार्थं प्रसिद्धाः सन्ति तथा च भिन्न-भिन्न-तकनीकी-स्तरस्य संचालकानाम् कृते उपयुक्ताः सन्ति ।
उच्च उत्पादनदक्षता : JaNets प्रणाल्या सह संयोजनस्य माध्यमेन उत्पादनस्य स्थितिनिरीक्षणं, भण्डारणप्रबन्धनं, दूरस्थसमर्थनं च प्राप्तुं शक्यते, येन समग्रं उत्पादनदक्षतायां सुधारः भवति
अनुप्रयोगपरिदृश्यानि तथा विपण्यस्य आवश्यकताः
JUKI RX-7R प्लेसमेण्ट् मशीन् इलेक्ट्रॉनिक्स निर्माण उद्योगे व्यापकरूपेण उपयुज्यते, तथा च विशेषतया उत्पादनपङ्क्तयः कृते उपयुक्तं भवति येषु उच्चगति-उच्च-सटीकता-प्लेसमेण्ट्-आवश्यकता भवति अस्य उच्चदक्षता बहुमुख्यता च इलेक्ट्रॉनिकसाधननिर्माणे, संचारसाधननिर्माणे इत्यादिषु क्षेत्रेषु व्यापकरूपेण उपयुज्यते ।
सारांशतः, JUKI RX-7R चिप् प्लेसमेण्ट् मशीन् उच्चगतिः, उच्चसटीकता, बहुमुखी प्रतिभा, संचालनसुलभता च इति कारणेन इलेक्ट्रॉनिक्सनिर्माणउद्योगे प्राधान्ययुक्तं उपकरणं जातम् अस्ति