सैमसंग SM431 इति अत्यन्तं कुशलं लचीलं च पृष्ठमाउण्ट् यन्त्रम् अस्ति, यत् विशेषतया विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तम् अस्ति । अस्य मुख्यविशेषताः मापदण्डाः च निम्नलिखितरूपेण सन्ति ।
मुख्य पैरामीटर
प्लेसमेण्ट् गतिः इष्टतमपरिस्थितौ ५५,०००CPH (घटकप्रतिघण्टा) पर्यन्तं
स्थापनस्य सटीकता: ±50μm@3σ, 0402mm तः 12mm पर्यन्तं घटकानां कृते उपयुक्तम्
प्लेसमेण्ट् हेड्स् इत्यस्य संख्या : द्विभुजेषु १६ प्लेसमेण्ट् हेड्स्, उच्चगति-उड्डयन-प्रतिबिम्ब-परिचय-प्रणालीं समर्थयन्ति
PCB आकारः : 460mm x 460mm इत्यस्य PCB इत्यस्य अधिकतमसमर्थनम्
फीडिंग प्रणाली: नॉन-स्टॉप फीडर, स्लाइड फीडर तथा फीडर स्थितिः एलईडी प्रदर्शनं समर्थयति
प्रचालनतन्त्रम् : विण्डोज एक्सपी
कार्यप्रदर्शनस्य लक्षणम्
कुशलं उत्पादनम् : SM431 इत्यनेन प्रति-इकाईक्षेत्रं उत्पादकतायां 40% वृद्धिः कृता, यत् उच्च-दक्षता-उत्पादनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति
लचीलं फीडिंग् उपकरणम् : उत्पादनस्य निरन्तरताम् सुनिश्चित्य नॉन-स्टॉप फीडर्स् तथा स्लाइड् फीडर इत्यादीनां विविधफीडरानाम् समर्थनं करोति
उच्च-सटीकता-स्थापनम्: उपयोगं करोति नवीन-उड्डयन-दृष्टि-प्रणाली उच्च-सटीक-स्थापनं सुनिश्चितं करोति, विविध-आकारस्य प्रकारस्य च घटकानां कृते उपयुक्ता बहुमुखी प्रतिभा : विभिन्न-उत्पादन-आवश्यकतानां अनुकूलतायै संयोजन-विधा, एक-विधा, समान-विधा च सहितं बहु-उत्पादन-विधानानां समर्थनं करोति अनुप्रयोग-परिदृश्यानां SM431 विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तः अस्ति, विशेषतः इलेक्ट्रॉनिकनिर्माणकम्पनीनां कृते येषां उच्चदक्षतायाः उच्चगुणवत्तायुक्तस्य च स्थापनस्य आवश्यकता भवति अस्य लचीलं भोजनयन्त्रं बहुमुखीत्वं च विविधनिर्माणपरिदृश्येषु उत्तमं प्रदर्शनं करोति