सैमसंग एसएमटी ४११ इत्यस्य मुख्यविशेषतासु उच्चगतिः, उच्चसटीकता, उच्चदक्षता च अन्तर्भवति ।
वेगः सटीकता च
Samsung SMT 411 इत्यस्य प्लेसमेण्ट्-वेगः अतीव द्रुतः अस्ति, चिप्-घटकानाम् प्लेसमेण्ट्-वेगः च 42,000 CPH (42,000 चिप्स् प्रतिनिमेषः) यावत् भवितुम् अर्हति, यदा तु SOP घटकानां प्लेसमेण्ट्-वेगः 30,000 CPH (30,000 SOP घटकाः प्रतिनिमेषः) यावत् भवति तदतिरिक्तं अस्य स्थापनसटीकता अपि अतीव उच्चा अस्ति, यत्र चिप् घटकानां कृते ±५० माइक्रोन् स्थापनसटीकता, ०.१ मि.मी.(०६०३) तथा ०.१५ मि.मी.(१००५) च संकीर्णपिचस्थापनक्षमता च अस्ति
अनुप्रयोगस्य कार्यप्रदर्शनस्य च व्याप्तिः
Samsung SMT 4101 लघुतम 0402 चिप् तः बृहत्तम 14 mm IC घटकानां कृते विविध आकारस्य घटकानां कृते उपयुक्तम् अस्ति । अस्य पीसीबी बोर्ड आकारपरिधिः विस्तृतः अस्ति, न्यूनतमतः ५० मि.मी.×४० मि.मी.तः अधिकतमं ५१० मि.मी.×४६० मि.मी.(एकरेलमोड्) अथवा ५१० मि.मी.×२५० मि.मी.(द्वयरेलमोड्) यावत् तदतिरिक्तं उपकरणं ०.३८ मि.मी.तः ४.२ मि.मी.पर्यन्तं विविधपीसीबी-मोटाईयाः कृते उपयुक्तम् अस्ति ।
अन्ये विशेषताः लाभाः च
Samsung SMT 411 इत्यस्य अपि निम्नलिखितविशेषताः लाभाः च सन्ति ।
Flying Vision Centering System: उच्चगतिस्थापनं प्राप्तुं Samsung इत्यस्य पेटन्टकृतं On The Fly मान्यतापद्धतिं स्वीकरोति ।
द्वय-कैंटिलीवर-संरचना : उपकरणस्य स्थिरतायां, स्थापन-सटीकतायां च सुधारं करोति ।
उच्च-सटीकता-स्थापनम् : उच्च-गति-स्थापनस्य समये ५० माइक्रोन-पर्यन्तं उच्च-सटीकतां निर्वाहयितुं समर्थः ।
फीडरस्य संख्या : १२० फीडरपर्यन्तं, सुविधाजनकं कुशलं च सामग्रीप्रबन्धनम्।
ऊर्जायाः न्यूनः उपभोगः : अत्यन्तं न्यूनः सामग्रीहानिः केवलं ०.०२% भवति ।
भारः : उपकरणस्य भारः १८२० किलोग्रामः अस्ति तथा च तस्य आयामाः १६५० मि.मी.×१६९० मि.मी.×१५३५ मि.मी.
एते विशेषताः Samsung SMT 411 इत्यस्य विपण्यां अत्यन्तं प्रतिस्पर्धां कुर्वन्ति तथा च विभिन्नानां उच्च-सटीकता-उच्च-दक्षता-उत्पादन-आवश्यकतानां कृते उपयुक्ताः भवन्ति ।