SMT Machine
Samsung sm411 smt pick and place machine

Samsung sm411 smt पिक एण्ड प्लेस मशीन

सैमसंग ४११ प्लेसमेण्ट् मशीनस्य मुख्यविशेषतासु उच्चगतिः, उच्चसटीकता, उच्चदक्षता च अन्तर्भवति

राज्य:प्रयुक्त In stock:have supply
विवरणानि

सैमसंग एसएमटी ४११ इत्यस्य मुख्यविशेषतासु उच्चगतिः, उच्चसटीकता, उच्चदक्षता च अन्तर्भवति ।

वेगः सटीकता च

Samsung SMT 411 इत्यस्य प्लेसमेण्ट्-वेगः अतीव द्रुतः अस्ति, चिप्-घटकानाम् प्लेसमेण्ट्-वेगः च 42,000 CPH (42,000 चिप्स् प्रतिनिमेषः) यावत् भवितुम् अर्हति, यदा तु SOP घटकानां प्लेसमेण्ट्-वेगः 30,000 CPH (30,000 SOP घटकाः प्रतिनिमेषः) यावत् भवति तदतिरिक्तं अस्य स्थापनसटीकता अपि अतीव उच्चा अस्ति, यत्र चिप् घटकानां कृते ±५० माइक्रोन् स्थापनसटीकता, ०.१ मि.मी.(०६०३) तथा ०.१५ मि.मी.(१००५) च संकीर्णपिचस्थापनक्षमता च अस्ति


अनुप्रयोगस्य कार्यप्रदर्शनस्य च व्याप्तिः

Samsung SMT 4101 लघुतम 0402 चिप् तः बृहत्तम 14 mm IC घटकानां कृते विविध आकारस्य घटकानां कृते उपयुक्तम् अस्ति । अस्य पीसीबी बोर्ड आकारपरिधिः विस्तृतः अस्ति, न्यूनतमतः ५० मि.मी.×४० मि.मी.तः अधिकतमं ५१० मि.मी.×४६० मि.मी.(एकरेलमोड्) अथवा ५१० मि.मी.×२५० मि.मी.(द्वयरेलमोड्) यावत् तदतिरिक्तं उपकरणं ०.३८ मि.मी.तः ४.२ मि.मी.पर्यन्तं विविधपीसीबी-मोटाईयाः कृते उपयुक्तम् अस्ति ।

अन्ये विशेषताः लाभाः च

Samsung SMT 411 इत्यस्य अपि निम्नलिखितविशेषताः लाभाः च सन्ति ।

Flying Vision Centering System: उच्चगतिस्थापनं प्राप्तुं Samsung इत्यस्य पेटन्टकृतं On The Fly मान्यतापद्धतिं स्वीकरोति ।

द्वय-कैंटिलीवर-संरचना : उपकरणस्य स्थिरतायां, स्थापन-सटीकतायां च सुधारं करोति ।

उच्च-सटीकता-स्थापनम् : उच्च-गति-स्थापनस्य समये ५० माइक्रोन-पर्यन्तं उच्च-सटीकतां निर्वाहयितुं समर्थः ।

फीडरस्य संख्या : १२० फीडरपर्यन्तं, सुविधाजनकं कुशलं च सामग्रीप्रबन्धनम्।

ऊर्जायाः न्यूनः उपभोगः : अत्यन्तं न्यूनः सामग्रीहानिः केवलं ०.०२% भवति ।

भारः : उपकरणस्य भारः १८२० किलोग्रामः अस्ति तथा च तस्य आयामाः १६५० मि.मी.×१६९० मि.मी.×१५३५ मि.मी.

एते विशेषताः Samsung SMT 411 इत्यस्य विपण्यां अत्यन्तं प्रतिस्पर्धां कुर्वन्ति तथा च विभिन्नानां उच्च-सटीकता-उच्च-दक्षता-उत्पादन-आवश्यकतानां कृते उपयुक्ताः भवन्ति ।

SAMSUNG-SM411

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List