Fuji SMT XP242E एकं बहुकार्यात्मकं SMT यन्त्रं यस्य मुख्यकार्यं प्रभावश्च निम्नलिखितम् अस्ति ।
स्थापनस्य गतिः सटीकता च: XP242E इत्यस्य स्थापनवेगः 0.43 सेकण्ड्/खण्डः अस्ति, तथा च प्रतिघण्टां 8,370 आयताकारघटकं स्थापयितुं शक्नोति; IC घटकानां कृते, स्थापनवेगः 0.56 सेकण्ड्/खण्डः भवति, तथा च प्रतिघण्टां 6,420 घटकान् स्थापयितुं शक्नोति । स्थापनस्य सटीकता ±0.050mm भवति, आयताकारघटकानाम् इत्यादीनां कृते स्थापनस्य सटीकता ±0.040mm भवति ।
घटकप्रकाराः आकाराः च : यन्त्रं विविधानि घटकानि स्थापयितुं शक्नोति, यत् अग्रे पार्श्वे ४० घटकान् यावत् समर्थयति तथा च पृष्ठभागे १० प्रकारान् १० स्तरं वा २० प्रकारान् १० स्तरं च समर्थयति घटकस्य आकारस्य परिधिः ०६०३ तः ४५मि.मी.×१५०मि.मी.पर्यन्तं भवति, यस्य अधिकतमं ऊर्ध्वता २५.४मि.मी.
PCB लोडिंग् समयः : PCB लोडिंग् समयः ४.२ सेकेण्ड् भवति ।
यन्त्रस्य आकारः भारः च : यन्त्रस्य आकारः L: 1,500mm, W: 1,560mm, H: 1,537mm (संकेतगोपुरं विहाय), यन्त्रस्य भारः च प्रायः 2,800KG अस्ति
अन्ये कार्याणि: XP242E विविधकार्यस्य समर्थनं करोति, यत्र नोजलभण्डारणस्य संख्यायाः विस्तारः, चिपघटकात् विविधविशेष-आकारस्य घटकानां अनुरूपः, वितरणपक्षबफरकार्यं, गैर-निष्कासनपैचकार्यं, परीक्षणनिर्माणस्य समर्थनं च इत्यादिभिः सुसज्जितम् . विशेषतः एसएमटी उत्पादनपङ्क्तयः येषां कृते उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति। अस्य बहुमुखी प्रतिभा, उच्चसटीकता च इलेक्ट्रॉनिक्स-निर्माण-उद्योगे अस्य व्यापकरूपेण उपयोगं करोति