Fuji SMT machine 3rd generation M3C features इत्यस्य निम्नलिखितपक्षः अन्तर्भवति:
हल्कं कार्यशिरः : कार्यशिरः प्रतिस्थापनम् अतीव सरलं भवति, उच्चगतियुक्तं उच्चसटीकतायुक्तं च स्थापनं प्राप्नोति ।
एकपक्षीयसञ्चालनम् : रेखाः पुनः पूरयितुं परिवर्तनं च कुर्वन् चलन्तरं लघु कुर्वन्तु, तथा च उत्पादनरेखाविन्यासस्य स्वतन्त्रतया डिजाइनं कुर्वन्तु ।
घटकपरिचयः : घटकाः सीधाः, अनुपलब्धाः भागाः, उल्टाः सन्ति वा इति जाँचयन्तु, दोषपूर्णघटकानाम् त्रिविमसहसमतलतायाः जाँचं कुर्वन्तु ।
न्यून-प्रभाव-स्थापनम् : स्थापनस्य समये प्रभावं न्यूनीकरोतु, घटकानां रक्षणं च कुर्वन्तु ।
बहु-कार्य-नोजलः : नोजल-आकारः विभिन्न-आकारस्य घटकानां अनुकूलतायै ४ तः ३ पर्यन्तं एकीकृतः भवति ।
DX work head: साधारणघटकाः, बृहत् विशेषाकारस्य घटकाः इत्यादयः विविधाः घटकाः स्थापयितुं शक्यन्ते ।
उच्च उत्पादकता : इकाईक्षेत्रस्य उत्पादकता ६७,२०० cph/million यावत् भवति, यत् उद्योगस्य अग्रणी अस्ति ।
विशेषप्रक्रिया : उत्पादनदक्षतां वर्धयितुं उत्पादनपङ्क्तौ विशेषप्रक्रियाः सम्पूर्णाः कुर्वन्तु। प्लेसमेण्ट् श्रेणी: साधारणघटकानाम्, बृहत्-विशेष-आकारस्य घटकानां इत्यादीनां सहितं विविध-इलेक्ट्रॉनिक-घटकानाम् स्थापन-आवश्यकतानां कृते उपयुक्तम् उच्च-सटीक-स्थापनम्: ±0.025mm-स्थापन-सटीकताम् प्राप्तुं उच्च-सटीक-परिचय-प्रौद्योगिक्याः सर्वो-नियन्त्रण-प्रौद्योगिक्याः च स्वीकरणम्। संगतता : लचीलाः परिवर्तनशीलाः च स्थापनस्य आवश्यकताः प्राप्तुं विविधैः फीडरैः ट्रे-यूनिटैः सह उपयुज्यते । एते कार्याणि Fuji M3C इति तृतीयपीढीयाः प्लेसमेण्ट्-यन्त्रस्य, इलेक्ट्रॉनिक्स-निर्माण-उद्योगे व्यापकरूपेण प्रयुक्तं, अत्यन्तं कुशलं च, लघु-मध्यम-आकारस्य उद्यमानाम् अथवा लघु-उत्पादन-परिमाणानां उत्पादन-रेखानां कृते उपयुक्तं कुर्वन्ति