hanwha इत्यस्य DECAN इति चिप् माउण्टर् श्रृङ्खलायां कुशलं स्थापनं, उच्चसटीकता, लचीलापनं, संचालनस्य सुगमता च अस्ति ।
कुशलं स्थापनम्
hanwha इत्यस्य DECAN श्रृङ्खलायां चिप् माउण्टर् इत्यस्य कुशलाः प्लेसमेण्ट् क्षमता अस्ति, यस्य प्लेसमेण्ट् गतिः ९२,००० CPH (प्रतिघण्टां ९२,००० घटकाः) पर्यन्तं भवति । पीसीबी स्थानान्तरणमार्गस्य मॉड्यूलर ट्रैक डिजाइनस्य च अनुकूलनं कृत्वा, उच्चगतियुक्तं शटल कन्वेयरं च स्वीकृत्य, पीसीबी आपूर्तिसमयः लघुः भवति तथा च उत्पादनदक्षता सुधरति
उच्च परिशुद्धता
चिप माउण्टरस्य DECAN श्रृङ्खलायां ±28 (03015) तथा ±25 (IC) इत्यस्य प्लेसमेण्ट् सटीकता सह उच्च-सटीकतायुक्तं प्लेसमेण्ट्-कार्यं भवति । एतस्य कारणं उच्च-सटीक-रेखीय-परिमाणस्य कठोर-तन्त्रस्य च प्रयोगः अस्ति, यत् स्थापनस्य सटीकताम् सुनिश्चित्य विविधानि स्वचालित-सुधार-कार्यं प्रदाति
लचीलापनम्
चिप् माउण्टर् इत्यस्य एषा श्रृङ्खला लचीली, विशेषाकारस्य घटकानां सहितं विविधघटकानाम् स्थापनार्थं उपयुक्ता च भवति बहुमुखी प्रतिभां उत्पादकताम् च वर्धयित्वा सर्वोत्तमम् LINE Solution प्रदाति, यत् विकल्पानां संयोजनानुसारं Chip भागेभ्यः विशेष-आकारस्य घटकेभ्यः यावत् उत्तम-उत्पादन-रेखां निर्मातुम् अर्हति तदतिरिक्तं बृहत् पीसीबी-आवश्यकतानां पूर्तये उत्पादनस्थले उपकरणं परिवर्तयितुं शक्यते, तथा च १,२०० x ४६०मि.मी.पर्यन्तं पीसीबी-सङ्गतिं कर्तुं शक्यते ।
संचालनस्य सुगमता
चिप् माउण्टर् इत्यस्य DECAN श्रृङ्खलायाः संचालनं सुलभं भवति, तथा च उपकरणं अनुकूलितसॉफ्टवेयरेन सुसज्जितम् अस्ति, यत् विशालस्य LCD स्क्रीनस्य माध्यमेन विविधकार्यसूचनाः प्रदातुं शक्नोति अत्यन्तं सुविधाजनकं विद्युत् फीडरं तथा अनुरक्षणमुक्तं डिजाइनं कार्यदक्षतां उपकरणानां अनुरक्षणस्य सुविधां च सुधरयति।
प्रयोज्यपरिदृश्यानि उपयोक्तृमूल्यांकनानि च
hanwha चिप माउण्टर DECAN श्रृङ्खला विविध उत्पादन आवश्यकतानां कृते उपयुक्ता अस्ति, विशेषतः तेषु परिदृश्येषु यत्र कुशलस्थापनस्य उच्चसटीकतायाः च आवश्यकता भवति। उपयोक्तृमूल्यांकनानि दर्शयन्ति यत् एषा उपकरणश्रृङ्खला लघुघटकानाम् उच्चगतिस्थापने उत्तमं प्रदर्शनं करोति, तथा च क्षेत्रोत्पादनक्षमतां अनुकूलितुं प्रतियोगिनां समानस्तरीयसाधनात् श्रेष्ठा अस्ति