Samsung SMT DECAN F2 उच्च-उत्पादकतायां प्लेसमेण्ट्-सटीकतायै च डिजाइनं कृतं उच्च-प्रदर्शन-SMT-यन्त्रम् अस्ति । अस्य मुख्यविशेषताः विनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
मुख्यमापदण्डाः विनिर्देशाः च
एसएमटी गतिः ८०,००० सीपीएच (प्रतिनिमेषं ८०,००० घटकाः)
स्थापनस्य सटीकता: ±40μm (0402 चिप्स कृते) तथा ±30μm (ICs कृते)
न्यूनतम घटक आकार: 0402 (01005 इंच) ~ 16mm
अधिकतम घटक आकार: 42mm
पीसीबी आकारः ५१० x ४६०मिमी (मानक), अधिकतमं ७४० x ४६०मिमी
पीसीबी मोटाई: 0.3-4.0 मिमी
शक्ति आवश्यकताएँ : AC200/208/220/240/380V, 50/60Hz, 3 चरण, अधिकतम 5.0kW
वायु खपत: 0.5-0.7MPa (5--7kgf / c2), 100NI / मिनट
मुख्यविशेषताः उच्चोत्पादकता उच्चगतिश्च : उपकरणस्य उच्चगतिः PCB संचरणमार्गस्य मॉड्यूलरपट्टिकायाः च अनुकूलनेन प्राप्ता भवति । द्वयसर्वो नियन्त्रणस्य रेखीयमोटरस्य च उपयोगेन पीसीबी आपूर्तिसमयः लघुः भवति तथा च उपकरणस्य उच्चगतिः सुधरति । उच्चसटीकता : उच्च-सटीकतायुक्तस्य रेखीयपरिमाणस्य कठोरतन्त्रस्य च उपयोगः स्थापनस्य सटीकता सुनिश्चित्य विविधानि स्वचालितसुधारकार्यं प्रदातुं भवति लचीलापनं अनुकूलनीयता च : विभिन्ननिर्माणवातावरणानां कृते उपयुक्तं मॉड्यूलरपट्टिकां भिन्न-उत्पादन-रेखा-रचनानां अनुकूलतायै स्थले एव प्रतिस्थापयितुं शक्यते चिप् भागतः विशेषाकारघटकपर्यन्तं विस्तृतपरिधिं कृते उपयुक्तम् । संचालनस्य सुविधा : अन्तर्निर्मितं अनुकूलनसॉफ्टवेयरं, PCB कार्यक्रमान् जनयितुं सम्पादयितुं च सुलभम्। यन्त्रे स्थापितं सॉफ्टवेयरं विविधानि संचालनसूचनाः प्रदाति, येन यन्त्रसॉफ्टवेयरप्रबन्धनस्य सुविधा वर्धते ।
अनुप्रयोग परिदृश्य
DECAN F2 विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तः अस्ति, विशेषतः उत्पादनपङ्क्तयः कृते येषु उच्चनिर्माणक्षमतायाः उच्चसटीकतायाः च आवश्यकता भवति । अस्य लचीला उत्पादनरेखासमाधानं विविधउत्पादनआवश्यकतानां सामना कर्तुं समर्थयति तथा च चिप्स् तः विशेषाकारघटकपर्यन्तं घटकानां विस्तृतश्रेणीं कृते उपयुक्तम् अस्ति