SMT Machine
‌SMT nozzle cleaning machine PN:ACSS-F6

SMT नोजल सफाई मशीन PN:ACSS-F6

एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उपकरणेषु एसएमटी यन्त्रस्य नोजलस्य महत्त्वपूर्णा भूमिका भवति । इदं बहुधा सोल्डर-पेस्ट्-लघुघटकैः सह सम्पर्कं करोति, तथा च मल-धूलि-आदि-अशुद्धीनां सञ्चयः अतीव सुलभः भवति, अतः माउण्टिङ्ग्-एसी प्रभावितः भवति

राज्य:नव In stock:have supply
विवरणानि

एसएमटी यन्त्रस्य कृते नोजलसफाईयन्त्रस्य मुख्यकार्यं प्रभावश्च निम्नलिखितपक्षः अन्तर्भवति ।

उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारः : एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उपकरणेषु एसएमटी मशीनस्य नोजलं महत्त्वपूर्णां भूमिकां निर्वहति। सोल्डर पेस्ट् तथा लघुघटकैः सह नित्यं सम्पर्कः भवति चेत् गन्दगी, धूलः इत्यादीनि अशुद्धयः सहजतया सञ्चिताः भवन्ति, अतः माउण्टिङ्ग् सटीकता, उत्पादनस्य गुणवत्ता च प्रभाविता भवति नोजल-सफाई-यन्त्रं अल्ट्रासोनिक-अथवा उच्च-दाब-वायु-प्रवाह-माध्यमेन नोजल-पृष्ठे स्थितानि अशुद्धानि शीघ्रं सम्यक् च दूरीकर्तुं शक्नोति, तस्य सोखन-सटीकताम् पुनः स्थापयितुं, माउण्टिङ्ग्-दोषान् न्यूनीकर्तुं, पुनः कार्य-व्ययस्य च न्यूनीकरणं कर्तुं शक्नोति, तस्मात् उत्पादन-दक्षतायां उत्पादस्य गुणवत्तायां च सुधारं कर्तुं शक्नोति

नोजलस्य सेवाजीवनं विस्तारयन्तु : नोजलसफाईयन्त्रं सूक्ष्मसफाईद्वारा नोजलस्य सेवाजीवनं प्रभावीरूपेण विस्तारयितुं शक्नोति। सफाईप्रक्रियायाः कालखण्डे अल्ट्रासोनिकशुद्धिः लघुबुद्बुदानां विस्फोटेन उत्पद्यमानेन आघातबलेन नोजलस्य पृष्ठभागे शोषितानि अशुद्धिनि पृथक् करोति, यदा तु उच्चदाबवायुप्रवाहः सूक्ष्ममलं उड्डीय नोजलस्य पृष्ठभागं स्वच्छतां पुनः स्थापयितुं शक्नोति एषा सफाईविधिः अशुद्धिसञ्चयस्य कारणेन अवरुद्धतां, क्षरणं च परिहरति, नोजलस्य बहुधा प्रतिस्थापनस्य आवश्यकता न्यूनीभवति

अनुरक्षणव्ययस्य न्यूनीकरणं : नोजलं दीर्घकालं यावत् स्वच्छं कृत्वा अनुरक्षणव्ययस्य महती न्यूनीकरणं कर्तुं शक्यते । नोजलस्य नित्यं प्रतिस्थापनेन न केवलं कम्पनीयाः परिचालनव्ययः वर्धते, अपितु उत्पादनदक्षता अपि प्रभाविता भविष्यति । नोजलसफाईयन्त्रस्य उपयोगेन कम्पनयः नोजलप्रतिस्थापनस्य आवृत्तिं न्यूनीकर्तुं शक्नुवन्ति, येन अनुरक्षणव्ययस्य रक्षणं भवति ।

संचालनं सुलभम् : नोजलसफाईयन्त्रं संचालनं सुलभं भवति तथा च सामूहिकनिर्माणवातावरणानां कृते उपयुक्तम् अस्ति। उपकरणं प्रायः स्पर्शपटलेन सुसज्जितं भवति, यस्य संचालनं सुलभं भवति, स्वच्छतायाः, वायुशोषणस्य, परीक्षणस्य च सम्पूर्णं प्रक्रियां शीघ्रं सम्पन्नं कर्तुं शक्नोति प्रतिनिमेषं बहुविधं नोजलं स्वच्छं कर्तुं शक्नोति ।

पर्यावरणसंरक्षणम् : नोजलसफाईयन्त्रे अविषाक्तं हानिरहितं च सफाईद्रवस्य उपयोगः भवति, तथा च सम्पूर्णा सफाईप्रक्रिया पर्यावरणस्य अनुकूला अधिका भवति एतेन न केवलं आधुनिकानाम् उद्यमानाम् पर्यावरणसंरक्षणस्य आवश्यकताः पूर्यन्ते, अपितु पारम्परिकसफाईविधिभिः उत्पद्यमानाः पर्यावरणप्रदूषणसमस्याः अपि परिहृताः भवन्ति

सारांशेन एसएमटी-यन्त्रस्य नोजल-सफाई-यन्त्रस्य आधुनिक-इलेक्ट्रॉनिक-निर्माणे महत्त्वपूर्णा भूमिका अस्ति । एतत् कुशलसफाईद्वारा उत्पादनस्य गुणवत्तां सुनिश्चितं करोति, नोजलस्य सेवाजीवनं विस्तारयति, अनुरक्षणव्ययस्य न्यूनीकरणं करोति, तथा च संचालनप्रक्रियायाः सरलीकरणं करोति, आधुनिकनिर्माणउद्योगे दृढशक्तिं प्रविशति

NCIS-F3-fully-automatic-intelligent-nozzle-cleaning-machine




Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List