सीमेन्स एसएमटी एचएफ३ इति बहुमुखी, उच्चगतियुक्तं एसएमटी यन्त्रं सीमेन्स (पूर्वं एएसएम) इत्यनेन निर्मितं, मुख्यतया इलेक्ट्रॉनिक्सनिर्माणउद्योगे च उपयुज्यते उच्चदक्षतायाः, लचीलतायाः, परिशुद्धतायाः च कारणेन अस्य उपकरणस्य विपण्यां उच्चा प्रतिष्ठा अस्ति ।
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
माउण्टिङ्ग् दक्षता : HF3 SMT यन्त्रस्य सैद्धान्तिकवेगः प्रतिघण्टां ४०,००० बिन्दवः भवति, वास्तविकं उत्पादनक्षमता च ३०,००० बिन्दुषु भवति
माउण्टिंग सटीकता: ± 60 माइक्रोन मानक, ± 55 माइक्रोन डीसीए, ± 0.7 ° / (4σ)।
प्रयोज्यघटकपरिधिः : लघुतम 0201 अथवा 01005 चिप्स् तः 100 ग्राम तथा 85 x 85/125 x 10mm भारस्य फ्लिप चिप्स्, CCGAs तथा विशेष-आकारस्य घटकानां यावत्।
प्रयोज्यः पीसीबी आकारः : यदा एकः पटलः भवति तदा पीसीबी आकारः 50mm x 50mm तः 450mm x 508mm पर्यन्तं भवति; यदा द्वयपट्टिका भवति तदा PCB आकारः 50 x 50mm तः 450mm x 250mm पर्यन्तं भवति ।
प्रयोज्यपरिदृश्यानि उपयोक्तृसमीक्षाश्च
Siemens SMT मशीन HF3 विभिन्नजटिलस्थापनकार्यस्य कृते उपयुक्तं भवति, विशेषतः उत्पादनवातावरणानां कृते यत्र उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति उच्चस्थिरतायाः परिशुद्धतायाः च कारणात् एच् एफ ३ इत्यस्य उपयोगः इलेक्ट्रॉनिक्स-निर्माण-उद्योगे बहुधा भवति, विशेषतः यदा जटिलघटकानाम्, बृहत्-परिमाणस्य उत्पादनस्य च निबन्धनस्य आवश्यकता भवति
बाजारस्य स्थितिः मूल्यसूचना च
Siemens SMT मशीन HF3 उच्चस्तरीयविपण्ये स्थितम् अस्ति, यत् प्लेसमेण्ट् सटीकतायां दक्षतायां च उच्चापेक्षायुक्तानां ग्राहकानाम् कृते उपयुक्तम् अस्ति। अस्य उत्तमं प्रदर्शनं स्थिरता च अस्य विपण्यां अत्यन्तं प्रतिस्पर्धां करोति । तदतिरिक्तं सेकेण्ड-हैण्ड् HF3 SMT-यन्त्राणि अपि अल्प-उपयोग-समयस्य, उत्तम-रक्षणस्य च कारणेन लोकप्रियाः सन्ति, मूल्यं च तुल्यकालिकरूपेण अधिकं लाभप्रदं भवति ।