सीमेन्स एसएमटी एचएस५० जर्मनीदेशस्य उच्चप्रदर्शनयुक्तं एसएमटीयन्त्रम् अस्ति, यस्य व्यापकरूपेण उपयोगः इलेक्ट्रॉनिक्सनिर्माणउद्योगे भवति तथा च विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्वचालितस्थापनार्थं उपयुक्तः अस्ति अस्य डिजाइनः अति-उच्च-गति-स्थापनं, उच्च-सटीकतां, उच्च-लचीलतां च संयोजयति, उच्च-दक्षता-उत्पादनस्य आवश्यकतानां कृते विशेषतया उपयुक्तः अस्ति
तकनीकी मापदण्ड
नियुक्तिदरः ५०,००० भागाः/घण्टा
स्थापन सटीकता: ± 0.075mm (4 सिग्मा पर)
घटकपरिधिः ०.६x०.३मिमी२ (०२०१) तः १८.७x१८.७मिमी२ पर्यन्तं
पीसीबी आकारः एकलपट्टिका 50x50mm2 तः 368x216mm2, डबल ट्रैक 50x50mm2 तः 368x216mm2 यावत्
फीडरक्षमता : १४४ पटलाः, ८मिमी टेपः
विद्युत् खपत : 4KW
वायुस्य उपभोगः ९५० लीटर/निमेषः (६.५ बारतः १० बारपर्यन्तं दबावे) ।
यन्त्रस्य आकारः २.४mx २.९mx १.८m (L x W x H)
गुणाः
उच्चसटीकता उच्चलचीलता च: स्थापनसटीकता ±0.075mm यावत् भवति, उच्चसटीकताआवश्यकताभिः सह उत्पादनार्थं उपयुक्तम्।
उच्चगतिस्थापनम् : स्थापनस्य दरः ५०,००० भाग/घण्टापर्यन्तं भवति, यः बृहत्-परिमाणेन उत्पादनार्थं उपयुक्तः अस्ति ।
बहुमुखी प्रतिभा: प्रतिरोधक, संधारित्र, बीजीए, क्यूएफपी, सीएसपी, पीएलसीसी, कनेक्टर, इत्यादि सहित विभिन्न इलेक्ट्रॉनिक घटकों के स्थापन के लिए उपयुक्त।
अनुरक्षणम् : उपकरणस्य सम्यक् परिपालनं भवति, दीर्घसेवाजीवनं, उच्चसटीकता, उत्तमस्थिरता च अस्ति ।
अनुप्रयोग परिदृश्य
सीमेन्स एचएस५० प्लेसमेण्ट् मशीन् विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्वचालितस्थापनार्थं उपयुक्तम् अस्ति, विशेषतः इलेक्ट्रॉनिकनिर्माणकम्पनीनां कृते येषां उच्चदक्षतायाः सटीकतायाश्च आवश्यकता भवति अस्य उच्चगतिस्थापनं उच्चसटीकता च लक्षणं एसएमटी उत्पादनपङ्क्तौ उत्तमं प्रदर्शनं करोति