SMT Machine
fuji xp243e smt chip mounter

fuji xp243e smt चिप माउंटर

XP243E प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् स्पीड् 0.43 सेकण्ड्/चिप् अस्ति तथा च प्लेसमेण्ट् सटीकता ±0.025 मि.मी. ४५७x३५६ मि.मी.प्रमाणस्य ०.३-४ मि.मी.पर्यन्तं स्थूलतायाः च उपधातुनां कृते उपयुक्तम् अस्ति ।

राज्य:प्रयुक्त In stock:have supply
विवरणानि

Fuji SMT मशीन XP243E इत्यस्य मुख्यकार्यं प्रभावं च निम्नलिखितपक्षं समावेशयति ।

SMT गतिः सटीकता च : XP243E SMT यन्त्रस्य SMT गतिः 0.43 सेकण्ड्/चिप्, SMT सटीकता च ±0.025 mm भवति । ४५७x३५६ मि.मी.प्रमाणस्य ०.३-४ मि.मी.पर्यन्तं स्थूलतायाः च उपधातुषु उपयुक्तम् अस्ति ।

रैक समर्थनम् : एसएमटी यन्त्रं अग्रे पार्श्वे ४० स्टेशनं पृष्ठभागे च १० स्तराः/२० प्रकारस्य रैकस्य समर्थनं करोति, येन विभिन्नघटकानाम् द्रुतप्रतिस्थापनस्य कुशलस्थापनस्य च आवश्यकताः पूर्तयितुं शक्यन्ते

संचालनं सुलभम् : XP243E SMT यन्त्रे उच्चगतिः उच्चसटीकता च लक्षणं भवति । एतत् पूर्णप्रतिबिम्बविधानं स्वीकुर्वति । बिम्बसंसाधनतन्त्रं, स्थापनतन्त्रं च एकमेव प्रणाली । घटकान् चूषयन् चित्रसंसाधनं कर्तुं, अनावश्यकक्रियाः न्यूनीकर्तुं, भागानां स्थापनसमयं च त्वरितुं शक्नोति ।

घटकपरिचयः प्रसंस्करणं च : माउण्ट्-घटकानाम् अभिज्ञानं सर्वं अग्रे प्रकाशेन संसाधितं भवति, यत् उच्चगति-परिचय-प्रक्रियाकरणं प्राप्तुं शक्नोति १२ प्लेसमेण्ट् हेड्स् युगपत् चित्राणि संसाधयन्ति । विपरीतशुद्धिकरणकार्यस्य उपयोगानन्तरं चित्रविपरीतता लघुत्वेऽपि स्थिररूपेण स्थापनं कर्तुं शक्यते ।

उच्चदक्षता : इष्टतमपरिस्थितौ XP243E स्थापनयन्त्रस्य अधिकतमक्षमता 21,800 भागाः प्रतिघण्टा भवति, तथा च वास्तविकउत्पादनस्थितौ 12,800-18,000 भागाः प्रतिघण्टां स्थापयितुं शक्यन्ते

एते कार्याणि प्रभावाश्च XP243E प्लेसमेण्ट् मशीनं SMT (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनस्य उत्तमं प्रदर्शनं कुर्वन्ति तथा च उच्चदक्षतायाः उच्चसटीकतायाः च उत्पादनस्य आवश्यकतां पूरयन्ति

fuji-smt-mounter-XP243E




Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List