Fuji SMT XP143E बहुकार्यात्मकं, उच्चगतियुक्तं, उच्चसटीकतायुक्तं, संकुचितं होलोग्राफिकं लघु सार्वभौमिकं SMT मशीनम् अस्ति । इदं 0603 (0201) CHIP तथा बृहत्-आकारस्य विशेष-आकारस्य घटकान् माउण्ट् कर्तुं शक्नोति, नोजल-भण्डारणस्य संख्यां विस्तारयितुं शक्नोति, तथा च वितरण-पक्षस्य बफर-कार्यं, गैर-निष्कासन-SMT-कार्यं च सुसज्जितम् अस्ति
मुख्यकार्यं तथा तकनीकीमापदण्डाः माउण्टिङ्ग्-परिधिः : एतत् 25*20mm बृहत्-आकारस्य घटकेषु 0402 (01005) अत्यन्तं लघुचिप्स् माउण्ट् कर्तुं शक्नोति, यस्य अधिकतमं घटकस्य ऊर्ध्वता 6mm भवति माउण्टिंग सटीकता: आयताकार घटकानां कृते ±0.050mm, QFP इत्यादीनां कृते ±0.040mm, इत्यादि माउण्टिंग गति: आयताकारघटकानाम् कृते 0.165 सेकण्ड्/टुकड़ा, 21,800 टुकडयः/घण्टा; ०४०२ घटकानां कृते ०.१८० सेकेण्ड्/खण्डः, २०,००० खण्डाः/घण्टा ।
यन्त्रस्य आकारः १,५००मि.मी.दीर्घः, १,३००मि.मी.विस्तारः, १,४०८.५मि.मी.उच्चः (संकेतगोपुरं विहाय), यन्त्रस्य भारः प्रायः १,८००किलोग्रामः भवति ।
अनुप्रयोगस्य व्याप्तिः तथा संचालनपदार्थाः
XP143E SMT उत्पादनपङ्क्तयः विविधविद्युत्पदार्थानाम् उत्पादनार्थं च उपयुक्तम् अस्ति । संचालनपदार्थेषु अन्तर्भवन्ति : १.
विद्युत् आपूर्तिः वायुदाबः च सामान्यः अस्ति वा इति पश्यन्तु।
यन्त्रस्य शक्तिं चालू कुर्वन्तु, अन्तः विदेशीयवस्तूनि नास्ति वा, नोजलशिरः उदयस्थाने अस्ति वा, FEEDER सम्यक् स्थापितं च इति पश्यन्तु
"OPERATOR" ऑपरेशन इन्टरफेस् प्रविश्य उत्पादनकार्यक्रमं चिनोतु ।
सामग्रीं स्थापयित्वा PCB इत्यस्य सुचारुप्रवाहं सुनिश्चित्य पटलविस्तारं समायोजयन्तु।
उत्पादनं समाप्तं कृत्वा "Finish current substrate" नुदन्तु तथा मुख्यपर्दे निर्गन्तुं "CLOSE" कीलं नुदन्तु ।
यन्त्रस्य संचालनं चिनोतु, रक्तवर्णीयं "EMERGENCY STOP" कीलं नुदन्तु, प्रणालीशक्तिं निष्क्रियं कुर्वन्तु, अन्ते च 220V विद्युत् आपूर्तिं निष्क्रियं कुर्वन्तु ।
अनुरक्षण एवं अनुरक्षण अनुशंस
उपकरणस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य उपकरणस्य नियमितरूपेण परिपालनं, परिपालनं च अनुशंसितं भवति, यत्र उपकरणस्य अन्तः सफाई, नोजलस्य तथा FEEDER इत्यस्य कार्यस्थितेः जाँचः, नियमितरूपेण स्थापनस्य सटीकता च मापनं च, इत्यादि।