Yamaha S20 SMT यन्त्रस्य मुख्यकार्यं प्रभावं च निम्नलिखितपक्षेषु अन्तर्भवति ।
3D मिश्रितस्थापनम्: S20 SMT यन्त्रं नवविकसितवितरणशिरस्य माध्यमेन सोल्डर पेस्टवितरणस्य घटकस्थापनस्य च पर्यायं साक्षात्कर्तुं शक्नोति, यत् अवतलं उत्तलं च पृष्ठं, झुकलपृष्ठं, वक्रपृष्ठं, इत्यादिषु विशेषतया वाहन-चिकित्सा-उपकरण-सञ्चार-उपकरणयोः उपयुक्ताः ।
3D MID स्थापनम् : S20 SMT यन्त्रं 3D MID स्थापनं समर्थयति, तथा च ऊर्ध्वता, कोणः, दिशा च भेदैः सह त्रिविमवस्तूनि वितरितुं स्थापयितुं च शक्नोति, येन उपकरणस्य अनुप्रयोगपरिधिः विस्तारितः भवति
सबस्ट्रेट् सामनाक्षमता : S20 SMT यन्त्रं सबस्ट्रेट्-स्थापनार्थं लेजर-संवेदकानां उपयोगं करोति, यत् विविध-आकारस्य सबस्ट्रेट्-सहितं लचीलतया सामना कर्तुं शक्नोति, तस्य च सुदृढ-अनुकूलता अस्ति
घटकस्य विविधतायाः च सामनाक्षमता: S20 SMT यन्त्रं 180 फीडरपर्यन्तं स्थापयितुं शक्यते, यत् लघुतम 0201 माइक्रोचिपतः बृहत्तमं 120x90mm यावत् घटकानां स्थापनस्य समर्थनं करोति, तथा च घटकस्य ऊर्ध्वता 30mm यावत् प्राप्तुं शक्नोति, यत् उत्पादनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति विविधाः अवयवाः विविधाः च ।
बहुमुखी प्रतिभा तथा विनिमेयता : S20 SMT यन्त्रं विविधप्रकारस्य प्लेसमेण्ट् हेड्स् तथा फीडर इत्येतयोः समर्थनं करोति, उच्चबहुमुख्यता विनिमेयता च अस्ति, पुरातनसाधनैः सह संगतम् अस्ति, उत्पादनदक्षतां लचीलतां च सुधरयति