यामाहा एसएमटी मशीन S10 इत्यस्य मुख्यकार्यं कुशलं सटीकं च प्लेसमेण्ट्-सञ्चालनं, उच्च-गति-उच्च-सटीक-प्लेसमेण्ट्, विविध-उत्पादन-प्रक्रियाणां समर्थनं, विविध-उद्योगानाम् उपयुक्तानि अनुप्रयोग-परिदृश्यानि च सन्ति
कुशलं सटीकं च नियुक्तिकार्यक्रमम्
यामाहा S10 सर्वेषां आकारानां इलेक्ट्रॉनिक-उत्पादानाम् उत्पादन-आवश्यकतानां कृते उपयुक्तं उच्च-प्रदर्शन-पूर्णं स्वचालितं पृष्ठ-माउण्ट्-यन्त्रम् (SMT-यन्त्रम्) अस्ति अस्य मुख्यं कार्यं सर्किट् बोर्डस्य पृष्ठे इलेक्ट्रॉनिकघटकानाम् समीचीनतया स्थापनम् अस्ति । विविधपरिपथफलकानां संयोजनाय उपयुक्तम् अस्ति । लघु वा बृहत् वा उत्पादनरेखावातावरणं भवतु, कुशलं सटीकं च घटकसंयोजनकार्यं कर्तुं भिन्नआकारस्य सर्किटबोर्डस्य अनुकूलतां प्राप्तुं शक्नोति
उच्च-गति-उच्च-सटीक-स्थापनम्
अस्य उपकरणस्य मूललाभः उत्तमस्थापनसटीकतां द्रुतस्थापनवेगेन सह संयोजयितुं क्षमता अस्ति । यामाहा एस१० इत्यस्य स्थापनवेगः ०.०२५ मि.मी.
बहुविधनिर्माणप्रक्रियाणां समर्थनम्
मूलभूतघटकस्थापनस्य अतिरिक्तं, यामाहा S10 बहुकार्यात्मकप्रक्रियाविन्यासानां समर्थनं अपि कर्तुं शक्नोति, यथा सहायकसञ्चालनानि यथा गोंदस्प्रेकरणं, पेस्टलेपनं च, विशेषप्रक्रियाणां कृते विभिन्नानां उत्पादानाम् अनुकूलनआवश्यकतानां पूर्तये तदतिरिक्तं, अस्य लचीलाः घटक/विविधता अनुरूपाः क्षमता अपि सन्ति, अत्यन्तं बहुमुखी उत्पादनस्य आदानप्रदानक्षमता च अस्ति । नूतनं सामग्रीपरिवर्तन-ट्रॉली यत् ४५ फीडर-पट्टिकाभिः सह स्थापयितुं शक्यते, तत् विद्यमानसामग्रीपरिवर्तन-ट्रॉली-सहितं मिश्रयितुं शक्यते ।
विभिन्न उद्योगानां कृते अनुप्रयोगपरिदृश्याः
यामाहा एस१० इत्यस्य उपयोगः वाहनविद्युत्, उपभोक्तृविद्युत्शास्त्रम् इत्यादिषु क्षेत्रेषु बहुधा भवति । अस्य लचीलतायाः, उच्चविश्वसनीयतायाः, उत्तमसङ्गततायाः च धन्यवादेन विविधविपण्यआवश्यकतानां शीघ्रं प्रतिक्रियां दातुं शक्नोति । तदतिरिक्तं तस्य परिपालनं सुलभं, संचालनं च सरलं भवति, येन उद्यमानाम् उत्पादनं संचालनं च महतीं सुविधां जनयति ।
3D संकर मॉड्यूल कार्य
यामाहा S10 इत्यस्मिन् 3D hybrid placement function अपि अस्ति । नवविकसितं वितरणशिरः स्वीकृत्य यत् स्थापनशिरः सह आदानप्रदानं कर्तुं शक्यते, 3D स्थापनं यत् सोल्डरपेस्टवितरणेन सह अन्तरक्रियां करोति तथा घटकस्थापनं सम्भवं भवति तदतिरिक्तं, अस्य विस्तारः 3D MID माउण्टिङ्ग् यावत् कर्तुं शक्यते, यत् अवतल-उत्तल-पृष्ठानि, झुकाव-पृष्ठानि, वक्र-पृष्ठानि च इत्यादिषु भिन्न-उच्चता-कोण-दिशि-युक्तेषु त्रि-आयामी-वस्तूनाम् उपरि सोल्डर-पेस्ट-वितरणं घटक-माउण्टिङ्ग् च कर्तुं शक्नोति पूर्वं कठिनं संचालितुं वाहन-/चिकित्सा-उपकरणानाम्, संचार-उपकरणानाम् इत्यादीनां कृते उपयुक्तम् अस्ति ।