FX-3R इति उच्चगतियुक्तं मॉड्यूलरप्लेसमेण्ट् मशीनम् अस्ति यस्य मुख्यकार्यं विशेषता च निम्नलिखितम् अस्ति ।
उच्च-गति-स्थापनक्षमता : FX-3R इत्यनेन सॉफ्टवेयर-हार्डवेयर-डिजाइन-सुधारं कृत्वा स्वस्य उत्पादनक्षमतायां ९०,००० CPH (०.०४० सेकेण्ड्/चिप्) यावत् महत्त्वपूर्णतया सुधारः कृतः, यत् पूर्वस्य मॉडलस्य अपेक्षया २१% अधिकम् अस्ति
उच्च-प्रदर्शन-स्थापन-शिरः : FX-3R-इत्यनेन चल-स्थापन-शिरस्य XY-अक्षे नूतन-रेखीय-मोटरस्य उपयोगः भवति । प्लेसमेण्ट् हेडस्य लघुभारः उच्चकठोरता च त्वरणं वर्धयति तथा च प्लेसमेण्ट्-सञ्चालनस्य कार्यक्षमतां अधिकं सुधारयति ।
बृहत्-आकारस्य सबस्ट्रेट्-समर्थनम् : एतत् मॉडलं 610×560mm मानक-आकारस्य बृहत्-उपस्तरस्य उत्पादनस्य समर्थनं करोति, तथा च वैकल्पिक-भागानाम् माध्यमेन 800mm पर्यन्तं विस्तारस्य बृहत्-आकारस्य सबस्ट्रेट्-उत्पादनस्य समर्थनं करोति, यत् एलईडी-प्रकाश-सदृशानां उत्पादानाम् उत्पादनार्थं उपयुक्तम् अस्ति
मिश्रित-फीडर-विनिर्देशः : FX-3R "मिश्रित-फीडर-विनिर्देशं" स्वीकुर्वति यत् विद्युत्-टेप-फीडर-इत्येतयोः यांत्रिक-टेप-फीडरयोः उपयोगं करोति । अस्य उपयोगः केई-३०२० इत्यनेन सह उच्चगतियुक्ता, उच्चगुणवत्तायुक्ता उत्पादनरेखायाः निर्माणार्थं कर्तुं शक्यते ।
लेजर-परिचय-कार्यम् : FX-3R मानकरूपेण प्रतिबिम्ब-परिचय-कार्यं कृत्वा सुसज्जितम् अस्ति, तथा च लेजर-परिचय-कार्यं भवति, यत् चिप-घटकात् 33.5mm वर्ग-लघु-सूक्ष्म-पिच-ICs तथा विविध-विशेष-आकार-घटकयोः यावत् प्लेसमेण्ट्-सञ्चालनानां पहिचानं कर्तुं शक्नोति, प्लेसमेण्ट्-परिधिं विस्तारयति
सुलभं संचालनम् : GUI (Graphical User Interface) तथा स्पर्शपटलं स्वीकृत्य, संचालनपर्दे सरलं सुलभं च भवति, यत् प्रथमवारं प्लेसमेण्ट् मशीनस्य उपयोगं कुर्वतां ग्राहकानाम् कृते उपयुक्तम् अस्ति।
आर्थिक डिजाइन : FX-3R इत्यस्य सक्शन नोजल, बेल्ट फीडर तथा उत्पादनस्य आँकडा पूर्वपीढीयाः मॉडलैः सह सङ्गताः सन्ति, यत्र शक्ति-बचने डिजाइनः, लघु आकारः, हल्कं वजनं, कार्यस्थानं च रक्षति
व्यापकः अनुप्रयोगः: चिपघटकात् विशेष-आकारस्य घटकपर्यन्तं स्थापनार्थं उपयुक्तः, एलईडी-रङ्गस्य लघुता-विचलनस्य च निवारणस्य कार्येण सह, एलईडी-स्थापन-सञ्चालनस्य क्षमतायां सुधारः
सारांशतः, JUKI प्लेसमेण्ट् मशीन FX-3R उच्चगति, उच्चदक्षता, बृहत् आकारस्य सब्सट्रेटसमर्थनम्, मिश्रितफीडरविनिर्देशाः, लेजरपरिचयकार्यं, सरलसञ्चालनं, उत्तमं आर्थिकं डिजाइनं च कृत्वा मार्केट् मध्ये लोकप्रियं उच्चगतिमॉड्यूलरप्लेसमेण्ट् मशीनं जातम् अस्ति