यामाहा YSM40R SMT मशीनम् एकं अति-उच्च-गति-मॉड्यूल SMT मशीनम् अस्ति यस्य मुख्यकार्यं विशेषता च निम्नलिखितम् अस्ति:
अति-उच्च-गति-स्थापन-क्षमता : YSM40R SMT यन्त्रस्य स्थापन-वेगः 200,000 CPH (200,000 खण्डाः प्रतिनिमेषः) यावत् भवति, यत् सम्प्रति विश्वस्य सर्वोच्च-स्थापन-वेगेषु अन्यतमम् अस्ति
उच्च-सटीकता-स्थापनम् : YSM40R फीडरस्य नोजलस्य च स्थितिं सम्यक् कर्तुं MACS सुधार-प्रणाल्याः उपयोगं करोति, उच्च-सटीकता-स्थापनं सुनिश्चितं करोति । अस्य स्थापनस्य सटीकता ±0.04mm/CHIP तथा ±0.04mm/QFP अस्ति, तथा च पुनरावृत्तिक्षमता ±0.03mm/CHIP तथा ±0.03mm/QFP अस्ति ।
बहुविधस्थापनशिरः विकल्पाः : YSM40R त्रयः भिन्नप्रकारस्य प्लेसमेण्टशिरः समर्थयति, यत्र आरएस उच्चगतिस्थापनशिरः, एमयू बहुस्थापनशिरः, FL विशेष-आकारस्य प्लेसमेण्टशिरः च सन्ति आरएस उच्चगति-स्थापन-शिरः लघु-मध्यम-आकारस्य घटकानां कृते उपयुक्तः भवति, यदा तु एमयू बहु-स्थापन-शिरः तथा FL विशेष-आकारस्य स्थापन-शिरः क्रमशः मध्यम-बृहत्-घटकानाम् अनियमित-घटकानाम् कृते उपयुक्तः भवति
लचीला उत्पादनरेखाविन्यासः : YSM40R इत्येतत् YSM20R/WR मॉडलेन सह संयोजयित्वा भिन्न-भिन्न-उत्पादन-आवश्यकतानां कृते उपयुक्तं मिश्रित-उत्पादन-रेखां निर्मातुं शक्यते । यथा, मिश्रितचिप्स-आईसी-युक्तानां सबस्ट्रेट्-कृते YSM40R-इत्यस्य उपयोगः चिप्-घटकानाम् स्थापनार्थं कर्तुं शक्यते, यदा तु YSM20R/WR-इत्यस्य उपयोगः मध्यम-बृहत्-घटकानाम् स्थापनार्थं कर्तुं शक्यते, तस्मात् उच्चगति-उत्पादनं प्राप्तुं शक्यते
उच्चस्थिरता विश्वसनीयता च: YSM40R नोजल-रोध-निवारणस्य स्वचालित-पुनर्प्राप्ति-कार्यस्य च माध्यमेन नॉन-स्टॉप-उत्पादनं सुनिश्चितं करोति । तदतिरिक्तं अस्य डिजाइनसंरचना चिप् घटकानां स्थापनार्थं उपयुक्ता अस्ति, अप्रतिमं उत्पादनक्षमता च अस्ति ।
अनुप्रयोगानाम् विस्तृतश्रेणी: YSM40R विभिन्नानां उत्पादनरूपेषु उपयुक्तः अस्ति, उच्चगुणवत्तायुक्तस्थापनं उच्चसञ्चालनदरं च समर्थयति, उच्चघनत्वं, उच्चसटीकता, न्यूनभारस्थापनं च सह अर्धचालकसाधननिर्माणार्थं उपयुक्तः अस्ति
अनुरक्षणं निदानं च कार्यं : YSM40R स्वयमेव निदानकार्यं कृत्वा सुसज्जितं भवति यत् नोजलं फीडरं च स्वयमेव मरम्मतं कर्तुं शक्नोति, तस्मात् अनुरक्षणचक्रं विस्तारयति उच्चगुणवत्तायुक्तं उत्पादनस्य स्थितिं च निर्वाहयति।
सारांशेन, यामाहा YSM40R प्लेसमेण्ट् मशीन् अति-उच्च-प्लेसमेण्ट्-गति, उच्च-सटीकता, बहु-प्लेसमेण्ट्-हेड-विकल्पैः, लचील-उत्पादन-रेखा-विन्यासेन च कुशल-स्थिर-उच्च-गुणवत्ता-उत्पादनार्थं आदर्शः विकल्पः अभवत्