Fuji SMT AIMEX III इति उच्च-प्रदर्शनयुक्तं, उच्च-सटीक-SMT-यन्त्रं विविध-उत्पादन-आवश्यकतानां कृते उपयुक्तम् अस्ति । विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
तकनीकी मापदण्ड एवं कार्यात्मक विशेषताएँ
बृहत्-क्षमतायुक्तं सामग्री-स्थानकं : AIMEX III 130 सामग्री-स्लॉट्-युक्तेन बृहत्-क्षमता-सामग्री-स्थानकेन सुसज्जितम् अस्ति, यत् सर्वान् आवश्यकान् घटकान् वहितुं शक्नोति, रेखा-परिवर्तनस्य समयं च न्यूनीकर्तुं शक्नोति
रोबोट् चयनम् : एकल/द्वयं रोबोट् चयनं उपलब्धं भवति, लघुतः बृहत्पर्यन्तं विविधसर्किटबोर्डस्य कृते उपयुक्तं, यस्य आकारः 48mm×48mm तः 508mm×400mm पर्यन्तं भवति
उच्च-सटीक-स्थापनम् : उच्च-सटीक-स्थापनस्य समर्थनं करोति, यत् स्थापन-पृष्ठस्य ऊर्ध्वतायाः प्रभावेण न प्रभावितं भवति, घटक-स्थापनस्य, अनुपलब्ध-भागानाम्, सकारात्मक-नकारात्मक-पलटनस्य च पत्ताङ्गीकरणं सुनिश्चितं करोति, घटककारकैः उत्पद्यमानदोषान् च निवारयति
बहुमुखी प्रतिभा: डायना कार्यशिरः स्वयमेव घटकस्य आकारस्य अनुसारं नोजलं परिवर्तयितुं शक्नोति, यत् 0402-प्रकारस्य घटकानां कृते उपयुक्तं भवति, 74×74mm इत्यस्य बृहत् घटकेषु।
नूतन-उत्पादानाम् उत्पादनं कर्तुं अल्प-तत्परता-समयः : स्वचालित-दत्तांश-निर्माण-कार्यं तथा च बृहत्-स्पर्श-पर्दे यन्त्रे सम्पादन-कार्यं च कृत्वा, नूतन-उत्पादानाम् कार्यक्रम-प्रारम्भस्य, घटकानां वा कार्यक्रमानां वा आपत्कालीन-परिवर्तनस्य च शीघ्रं प्रतिक्रियां दातुं शक्नोति
अनुप्रयोगपरिदृश्यानि तथा विपण्यमागधा
AIMEX III विभिन्नानां उत्पादनानाम् आवश्यकतानां कृते उपयुक्तः अस्ति, विशेषतः बृहत् आकारस्य सर्किट् बोर्डस्य उत्पादनार्थं तथा च द्वयोः उत्पादयोः एकत्रितरूपेण उत्पादनार्थम् अस्य अत्यन्तं बहुमुखी कार्यशिरः तथा द्वयवाहकपट्टिकाविनिर्देशयन्त्रं एकत्रैव द्विप्रकारस्य सर्किटबोर्डस्य समानान्तरं उत्पादनं कर्तुं शक्नोति, यत् विभिन्नसर्किटबोर्डआकारस्य उत्पादनविधिषु च उपयुक्तम् अस्ति तदतिरिक्तं, AIMEX III इत्यस्य उच्चसटीकता तथा कुशलस्थापनक्षमता एसएमटी उत्पादनपङ्क्तौ महत्त्वपूर्णस्थानं धारयति, यत् उत्पादनदक्षतायां उत्पादगुणवत्तायां च महत्त्वपूर्णं सुधारं कर्तुं शक्नोति।