Fuji SMT 2nd generation M6 (NXT M6 II series) एकः कुशलः सटीकः च SMT उपकरणः अस्ति यस्य व्यापकरूपेण SMT (Surface Mount Technology) उत्पादनपङ्क्तौ उपयोगः भवति अस्य मुख्यविशेषताः लाभाः च सन्ति- १.
उच्चगतिः : NXT M6 II श्रृङ्खलास्थापनयन्त्रस्य अतीव द्रुतस्थापनगतिः भवति तथा च अल्पसमये एव प्लेसमेण्ट्कार्यस्य बृहत् परिमाणं सम्पन्नं कर्तुं शक्नोति, येन उत्पादनदक्षतायां महत्त्वपूर्णः सुधारः भवति
उच्चसटीकता : उन्नतदृश्यपरिचयप्रौद्योगिक्याः सटीकयान्त्रिकसंरचनायाः च उपयोगेन उच्चसटीकतायुक्तं पैचिंग् प्राप्तुं उत्पादस्य गुणवत्तां च सुनिश्चितं कर्तुं शक्नोति।
बहु-कार्यम् : एतत् भिन्न-भिन्न-विनिर्देशानां तथा घटक-पैच-प्रकारस्य अनुकूलतां प्राप्तुं शक्नोति, तथा च अस्य प्रबल-अनुकूलता-लचीलता च अस्ति ।
संचालनं सुलभम् : मानव-यन्त्र-अन्तरफलक-निर्माणस्य उपयोगेन, संचालनं सरलं सुविधाजनकं च भवति, तस्य संचालनाय व्यावसायिक-तकनीकीनां आवश्यकता नास्ति
सुलभं अनुरक्षणम् : मॉड्यूलर डिजाइनं, सुलभं अनुरक्षणं, न्यूनविफलतादरं च स्वीकरोति, यत् अनुरक्षणव्ययस्य, अवकाशसमयस्य च न्यूनीकरणं कर्तुं शक्नोति।
तकनीकी मापदण्ड
घटक आपूर्तियन्त्रम् : NXT M6 II श्रृङ्खला M3 II श्रृङ्खला तथा M6 II श्रृङ्खला अन्तर्भवति ।
घटकस्य आकारः : 0201 आकारस्य अत्यन्तं लघुघटकानाम् माउण्ट् कर्तुं समर्थः, उद्योगस्य अग्रणी उच्चोत्पादकता सह।
अनुप्रयोग परिदृश्य
Fuji NXT M6 II श्रृङ्खलास्थापनयन्त्राणि विविधविद्युत्निर्माणपरिदृश्यानां कृते उपयुक्तानि सन्ति, तथा च आधुनिकविद्युत्निर्माणकम्पनीनां कृते विशेषतया उपयुक्तानि सन्ति येषां उच्चदक्षतायाः उच्चगुणवत्तायुक्तस्य च उत्पादनस्य आवश्यकता भवति अस्य उच्चदक्षता, परिशुद्धता च बहुविध-उत्पादनस्य, आग्रहेण उत्पादनस्य च आवश्यकतानुसारं उत्तमं प्रदर्शनं करोति ।
अनुरक्षणं परिचर्या च
NXT M6 II श्रृङ्खलास्थापनयन्त्रस्य परिपालनं, परिपालनं च तुल्यकालिकरूपेण सुलभम् अस्ति । एतत् मॉड्यूलर डिजाइनं स्वीकुर्वति, येन भागानां प्रतिस्थापनं, अनुरक्षणं च तुल्यकालिकरूपेण सरलं भवति । प्रत्येकं प्रतिस्थापनस्य अनन्तरं मापनं केवलं ५ निमेषान् यावत् भवति, तथा च अनुरक्षणव्ययः न्यूनः भवति ।
सारांशतः, Fuji NXT M6 II श्रृङ्खलास्थापनयन्त्रं उच्चदक्षतायाः, परिशुद्धतायाः, बहुकार्यस्य, सुलभस्य च अनुरक्षणस्य च कारणेन आधुनिकविद्युत्निर्माणकम्पनीनां कृते आदर्शविकल्पः जातः अस्ति