पैनासोनिक सीएम४०२ उच्चगतिस्थापनस्य, उच्चसटीकता, उच्चदक्षतायाः, लचीलविविधतास्विचिंग्क्षमतायाः च विशेषतायुक्तं मॉड्यूलर अति-उच्च-गति-स्थापन-यन्त्रम् अस्ति
गतिं सटीकता च स्थापनम्
Panasonic CM402 इत्यस्य प्लेसमेण्ट्-वेगः अतीव द्रुतगतिः अस्ति, यत्र एकस्य चिप्-प्लेसमेण्ट्-समयः केवलं ०.०६ सेकेण्ड् भवति, तथा च सिस्टम्-उन्नयनानन्तरं ६६,००० CPH (प्रतिघण्टां ६६,००० चिप्स्) अपि प्राप्तुं शक्नोति अस्य स्थापनस्य सटीकता अपि अतीव उच्चा भवति, ±0.05mm यावत् भवति, 50μm आधाररेखायां अपि उच्च-सटीकता-स्थापनं प्राप्तुं शक्यते ।
लचीलापनं विश्वसनीयता च
CM402 इत्यस्य डिजाइनः अतीव लचीला अस्ति । मञ्चस्य आधारेण उच्चगतियन्त्रस्य, सामान्यप्रयोजनयन्त्रस्य वा व्यापकयन्त्रस्य परिवर्तनं केवलं शिरः प्रतिस्थापयित्वा ट्रे फीडर (TRAY) योजयित्वा सम्पन्नं कर्तुं शक्यते तदतिरिक्तं, अवकाशसमयस्य महतीं न्यूनीकरणाय, कुशलं उत्पादनं प्राप्तुं च बृहत्संख्यायां परिपक्वविश्वसनीयतानिर्माणानि स्वीकरोति ।
अनुप्रयोगस्य व्याप्तिः घटकमेलनक्षमता च
CM402 विविधानि घटकानि माउण्ट् कर्तुं शक्नोति, यत्र 0603 चिप्स् L24×W24 घटकानां कृते, विस्तृतप्रयोगैः सह । अस्मिन् विश्वस्य न्यूनतमाः उत्पादनरेखा-रैक-प्रकाराः सन्ति, यत्र सर्वेषां टेपिंग-घटकानाम् अनुरूपं कुलम् केवलं ५ रैकाः सन्ति, तथा च टेपिंग-रैक्-इत्यस्य बुद्धिमत्तां साक्षात्कृत्य घटकानुसारं स्वयमेव संचरण-विधिं चयनं कर्तुं शक्नोति
परिधीययन्त्राणि स्वचालनस्य च डिग्री
CM402 इत्यत्र अविरामसामग्रीप्रतिस्थापनं प्राप्तुं व्यापकं ट्रालीविनिमयसंयोजनं, टेपिंग्, रैक्स् इत्यादीनि परिधीययन्त्राणि सन्ति, तथा च वास्तविकं उत्पादनस्य उपयोगस्य दरं 85%-90% यावत् भवति तदतिरिक्तं अस्य सम्पूर्णे सॉफ्टवेयर-प्रणाल्यां सरल-प्रक्रिया-सॉफ्टवेयरं समावेशितम् अस्ति, यत् एकस्मिन् समये एक-यन्त्र-अनुकूलनं, उत्पादन-रेखा-सन्तुलन-अनुकूलनं च सम्पूर्णं कर्तुं शक्नोति ।
उपयोक्तृमूल्यांकनं तथा विपण्यस्थापनम्
उपयोक्तृणां सामान्यतया Panasonic CM402 इत्यस्य उच्चमूल्यांकनं भवति, तेषां मतं यत् अस्य स्थिरं प्रदर्शनं, उच्चं माउण्टिङ्ग् सटीकता, न्यूनविफलतायाः दरः च अस्ति ।