पैनासोनिक सीएम६०२ पैनासोनिक कार्पोरेशन इत्यनेन विकसितः चिप् माउण्टरः अस्ति, यस्य मुख्यतया सरफेस् माउण्ट् प्रौद्योगिक्याः (SMT) उत्पादनस्य उपयोगः भवति ।
मूलभूताः मापदण्डाः तथा कार्यप्रदर्शनम्
उपकरण आकार: W2350xD2690xH1430mm
बिजली आपूर्ति: त्रिचरण 200/220/380/400/420/480V, 50/60Hz, 4KVA
वायु दबाव: 0.49-0.78MPa, 170L / मिनट
पैचवेगः : १,००,००० चिप्स्/घण्टा (CPH100,000) पर्यन्तं, एकपैच् हेड् स्पीड् २५,००० चिप्स्/घण्टा (CPH25,000) यावत् भवति ।
पैच सटीकता: ± 40 माइक्रोन / चिप (Cpk ≥1), ± 35 माइक्रोन / QFP ≥24 मिमी, ± 50 माइक्रोन / QFP <24 मिमी
घटक आकार: 0402 चिप * 5 ~ एल 12 मिमी × डब्ल्यू 12 मिमी × टी 6.5 मिमी, एल 100 मिमी × डब्ल्यू 90 मिमी × टी 25 मिमी
तकनीकीविशेषताः अनुप्रयोगक्षेत्राणि च
मॉड्यूलर डिजाइन: CM602 CM402 इत्यस्य मॉड्यूलानां उपयोगं करोति तथा च 12 नोजलयुक्तं उच्चगतिशिरः प्रत्यक्षचूषण ट्रे च योजयति, येन तस्य मॉड्यूलसंयोजनं 10 मार्गपर्यन्तं भवति, भिन्न-उत्पादन-आवश्यकतानां कृते उपयुक्तम्
उच्चगति-निम्न-कम्पन-निर्माणम् : उच्च-गति-गति-काले उपकरणस्य स्थिरतां सुनिश्चित्य XY-अक्षस्य गतिः उच्च-गति-निम्न-कम्पन-निर्माणं स्वीकुर्वति
रेखीयमोटरशीतलननिर्माणम् : रेखीयमोटरः उच्चगतिगतेः समये मोटरस्य संचालनदक्षतां सुनिश्चित्य नूतनशीतलननिर्माणं स्वीकुर्वति
व्यापक अनुप्रयोगक्षेत्राणि : CM602 इत्यस्य व्यापकरूपेण उच्चस्तरीय-उद्योगेषु यथा नोटबुक, MP4, मोबाईल-फोन, डिजिटल-उत्पाद, वाहन-इलेक्ट्रॉनिक्स इत्यादिषु उपयोगः भवति, तथा च ग्राहकैः अस्य लचील-संयोजनस्य, स्थिर-उत्पादनस्य, उत्तम-लाभ-प्रदर्शनस्य च कृते गहनतया प्रियं भवति
विपण्यस्थापनं तथा उपयोक्तृमूल्यांकनम्
पैनासोनिक सीएम६०२ इति विपण्यां उच्चस्तरीयस्थापनयन्त्ररूपेण स्थितम् अस्ति । उच्चगति-उच्च-सटीक-प्रदर्शनेन, मॉड्यूलर-डिजाइनेन च आधुनिक-एसएमटी-उत्पादनस्य उच्च-आवश्यकतानां पूर्तिं करोति । उपयोक्तृमूल्यांकनं सामान्यतया मन्यते यत् एतत् कार्ये स्थिरं भवति तथा च परिपालनं सुलभं भवति, बृहत्-परिमाणस्य उत्पादन-आवश्यकतानां कृते उपयुक्तम् अस्ति ।