ग्लोबल चिप् माउण्टर् GC30 इति उच्चगतियुक्तं चिप् माउण्टर् अस्ति, यत् ग्लोबल चिप् माउण्टर् इत्यस्य जेनेसिस् श्रृङ्खलायाः अन्तर्गतम् अस्ति । अस्य मुख्याः तान्त्रिकमापदण्डाः सन्ति- १.
पैचवेगः प्रतिघण्टां १२०,००० खण्डाः ।
पैच सटीकता : 45 माइक्रोन।
पैच श्रेणी: L39mm×W30mm इत्यस्य घटकेषु 0603 (0201) चिप्स् कृते प्रयोज्यम्, यत्र QFP, BGA, CSP, इत्यादयः सन्ति ।
अनुप्रयोगस्य व्याप्तिः तथा कार्यप्रदर्शनस्य लक्षणम्
वैश्विकचिप् माउण्टरः GC30 विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनार्थं उपयुक्तः अस्ति, विशेषतः उच्च-उपज-बृहत्-मात्रायां उत्पादन-रेखानां कृते। अस्य स्थापनवेगः सटीकता च अतीव उच्चा भवति, यत् आधुनिकविद्युत्निर्माणस्य उच्चदक्षतायाः आवश्यकतां पूरयितुं शक्नोति । तदतिरिक्तं GC30 भिन्न-आकारस्य प्रकारस्य च घटकान् अपि सम्भालितुं शक्नोति, उच्चलचीलता, अनुकूलता च ।
विपण्यस्थापनं तथा उपयोक्तृमूल्यांकनम्
वैश्विकचिपमाउण्टर GC30 उच्चगतिचिपमाउण्टररूपेण विपण्यां स्थितम् अस्ति, मुख्यतया इलेक्ट्रॉनिकनिर्माणकम्पनीनां कृते येषां उच्चदक्षतायाः बृहत्परिमाणस्य उत्पादनस्य च आवश्यकता भवति। उत्तमस्थापनवेगस्य सटीकतायाश्च कारणात् एतत् उपकरणं विपण्यां मान्यतां प्राप्तवान् अस्ति, विशेषतः तेषु परिस्थितिषु यत्र द्रुतगतिना रूपान्तरणं भिन्न-भिन्न-उत्पादन-आवश्यकतानां अनुकूलनं च आवश्यकम् अस्ति
