हिताची सिग्मा F8S एकं उच्चप्रदर्शनयुक्तं SMT प्लेसमेण्ट् मशीनम् अस्ति यस्य मुख्यविशेषताः कार्याणि च सन्ति ।
प्लेसमेण्ट्-वेगः : सिग्मा F8S प्लेसमेण्ट्-यन्त्रस्य प्लेसमेण्ट्-वेगः १५०,०००CPH (एकल-पट्टिका-प्रतिरूपः) तथा १३६,०००CPH (द्वय-पट्टिका-प्रतिरूपः) च भवति, येन तस्य वर्गे द्रुततमं उत्पादनदक्षतां प्राप्नोति
प्लेसमेण्ट् क्षमता : प्लेसमेण्ट् मशीन् ४ उच्चगति प्लेसमेण्ट् हेड्स् इत्यनेन सुसज्जितम् अस्ति, यत् ०३०१५, ०४०२/०६०३ इत्यादीनां घटकानां सहितं विविधघटकानाम् स्थापनस्य समर्थनं करोति, यत्र प्लेसमेण्ट् सटीकता क्रमशः ±२५μm तथा ±३६μm भवति
अनुप्रयोगस्य व्याप्तिः : सिग्मा F8S विभिन्नानां सबस्ट्रेट् आकारानां कृते उपयुक्तः अस्ति, यत्र एक-पट्टिका-माडलाः L330 x W250 तः L50 x W50mm पर्यन्तं समर्थयन्ति, तथा च द्वय-पट्टिका-माडलाः L330 x W250 तः L50 x W50mm पर्यन्तं समर्थयन्ति तकनीकीविशेषताः : बुर्जस्थापनशिरः डिजाइनं एकं स्थापनशिरः बहुघटकानाम् स्थापनस्य समर्थनं कर्तुं शक्नोति, बहुमुख्यतायां संचालनदरेण च सुधारं करोति तदतिरिक्तं, उपकरणे पार-क्षेत्र-चूषणं, प्रत्यक्ष-ड्राइव-स्थापन-शिरः, रेखीय-संवेदक-उच्चता-परिचयः इत्यादीनि कार्याणि अपि सन्ति, येन कुशलं उच्च-सटीक-उत्पादनं सुनिश्चितं भवति
विद्युत् आपूर्तिः वायुस्रोतस्य च आवश्यकताः : विद्युत् आपूर्तिविनिर्देशः त्रिचरणीयः AC200V ±10%, 50/60Hz, तथा च आपूर्तिवायुस्रोतस्य आवश्यकता 0.45 ~ 0.69MPa अस्ति
सारांशेन, हिताची एसएमटी मशीन सिग्मा एफ 8 एस उच्चगति, उच्चसटीकता, उच्चबहुमुखी च सह विविध उत्पादन आवश्यकतानां कृते उपयुक्ता अस्ति, आधुनिक एसएमटी उत्पादनपङ्क्तयः च आदर्शः विकल्पः अस्ति