सोनी SI-G200MK3 मुख्यतया इलेक्ट्रॉनिकनिर्माणे सतहमाउण्ट् प्रौद्योगिक्याः (SMT) कृते उपयुज्यमानं प्लेसमेण्ट् मशीनम् अस्ति । इदं सोनी इत्यस्य उत्पादः अस्ति तथा च विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्वचालितस्थापनसञ्चालनार्थं उपयुक्तम् अस्ति ।
प्लेसमेण्ट् मशीनस्य परिभाषा, उपयोगः च
प्लेसमेण्ट् मशीन् इलेक्ट्रॉनिकनिर्माणे इलेक्ट्रॉनिकघटकानाम् (यथा चिप्स्, रेजिस्टर, कैपेसिटर इत्यादयः) स्वयमेव मुद्रितसर्किट् बोर्ड् इत्यत्र माउण्ट् कर्तुं प्रयुक्तं यन्त्रम् अस्ति इलेक्ट्रॉनिक-उत्पादानाम् उत्पादन-प्रक्रियायां तेषां व्यापकरूपेण उपयोगः भवति, येन उत्पादन-दक्षतायां, स्थापन-सटीकतायां च महत्त्वपूर्णं सुधारं कर्तुं शक्यते, तथा च हस्त-सञ्चालन-जनित-दोषाणां, व्ययस्य च न्यूनीकरणं कर्तुं शक्यते
प्लेसमेण्ट् मशीनस्य तकनीकी मापदण्डाः कार्याणि च
सोनी SI-G200MK3 प्लेसमेण्ट् मशीन् इत्यस्य निम्नलिखित तकनीकी मापदण्डाः कार्याणि च सन्ति ।
मॉडल: SI-G200MK3
उपयोगः : विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्वचालितस्थापनार्थं उपयुक्तः
तकनीकीविशेषताः उच्चदक्षता, उच्चसटीकता, सामूहिकनिर्माणार्थं उपयुक्तम्
प्लेसमेण्ट् मशीनानां मार्केट् पोजीशनिंग् तथा मूल्यपरिधिः
सोनी SI-G200MK3 प्लेसमेण्ट् मशीनं मध्यमतः उच्चपर्यन्तं इलेक्ट्रॉनिकनिर्माणसाधनरूपेण बाजारे स्थितम् अस्ति, यत् उच्चसटीकतायाः दक्षतायाश्च आवश्यकतां विद्यमानानाम् उत्पादनवातावरणानां कृते उपयुक्तम् अस्ति।
सारांशतः सोनी SI-G200MK3 बृहत्-परिमाणस्य इलेक्ट्रॉनिक-घटकानाम् स्वचालित-स्थापनार्थं उपयुक्तं कुशलं उच्च-सटीक-स्थापन-यन्त्रम् अस्ति ।