हिताची एसएमटी जी५ इत्यस्य मुख्यकार्यं उच्चगतिः एसएमटी, सटीक एसएमटी च अन्तर्भवति ।
एस एम टी गति तथा परिशुद्धता
हिताची एसएमटी जी५ इत्यस्य एसएमटी-वेगः ७०,००० धान्य/घण्टापर्यन्तं भवितुं शक्नोति, यस्य रिजोल्यूशनं ०.०३ मि.मी., ८० फीडर्, २०० वोल्ट् शक्तिः, १,७५० किलोग्रामभारः च अस्ति । एते मापदण्डाः सूचयन्ति यत् G5 इत्यस्य उत्पादनदक्षता, सटीकता च उच्चा अस्ति, तथा च बृहत्-परिमाणस्य उत्पादन-आवश्यकतानां कृते उपयुक्तः अस्ति ।
अनुप्रयोगस्य व्याप्तिः विशेषताः च
Hitachi SMT G5 विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनार्थं उपयुक्तम् अस्ति, उच्चसटीकतायाः उच्चगतिस्य च लक्षणैः सह । अस्य स्वचालितं एसएमटी-कार्यं उत्पादनदक्षतां बहुधा सुधारयितुं शक्नोति तथा च आधुनिक-इलेक्ट्रॉनिक-निर्माण-उद्योगस्य आवश्यकतानां कृते उपयुक्तम् अस्ति । तदतिरिक्तं G5 इत्यत्र विविधाः फीडराः अपि सन्ति, ये विविधघटकानाम् स्थापनस्य समर्थनं कर्तुं शक्नुवन्ति, येन तस्य बहुमुख्यतायां उत्पादकतायां च अधिकं सुधारः भवति
उपयोक्तृमूल्यांकनं उद्योगस्य अनुप्रयोगः च
Hitachi SMT G5 इत्यस्य विपण्यां उत्तमं उपयोक्तृमूल्यांकनं प्राप्तम् अस्ति तथा च इलेक्ट्रॉनिकनिर्माणउद्योगे व्यापकरूपेण उपयोगः भवति । अस्य उच्चदक्षता, परिशुद्धता च अनेकेषां कम्पनीनां कृते एसएमटी-उपकरणं प्राधान्यं ददाति ।
सारांशेन, हिताची जी 5 एस एम टी यन्त्रं उच्चगति एस एम टी, उच्चसटीकता, विविधघटकानाम् समर्थनं च कृत्वा आधुनिकविद्युत्निर्माणउद्योगे अनिवार्यं उपकरणं जातम् अस्ति