उच्चदक्षता: SM481 उत्तमगतिना परिशुद्धतायाः च सह उत्पादनदक्षतां सुधारयति, यत् बाजारमागधायाः द्रुतप्रतिक्रियायै उपयुक्तम् अस्ति।
विविधसमर्थनम् : एतत् प्रतिरूपं भिन्न-भिन्न-आकारस्य बहुविध-घटकानाम्, सर्किट-बोर्डस्य च संचालनं कर्तुं शक्नोति, तथा च विविध-उत्पादन-आवश्यकतानां अनुकूलतां लचीलेन कर्तुं शक्नोति
विश्वसनीयता : कठोरपरीक्षणानन्तरं SM481 स्थिरं प्रदर्शनं प्रदाति, विफलतायाः दरं न्यूनीकरोति, उत्पादनपङ्क्तौ सुचारुसञ्चालनं सुनिश्चितं करोति च ।
संचालनं सुलभम् : मानवीयकृतसञ्चालन-अन्तरफलकं नवीन-अनुभवी-सञ्चालकानां शीघ्रं आरम्भं कर्तुं शक्नोति ।
व्यय-प्रभावशीलता : प्रक्रियायाः अनुकूलनं कृत्वा, इकाई-उत्पादन-व्ययस्य न्यूनीकरणेन, कम्पनीनां लाभ-मार्जिन-सुधारार्थं सहायतां कृत्वा ।
उन्नतप्रौद्योगिकी : प्रत्येकस्य घटकस्य सटीकस्थापनं सुनिश्चित्य उत्पादस्य गुणवत्तां सुधारयितुम् नवीनतमस्थापनप्रौद्योगिक्या सुसज्जितम्।
SM481 प्लेसमेण्ट् मशीनस्य प्रासंगिकाः मापदण्डाः सामान्यतया अन्तर्भवन्ति :
स्थापनवेगः : प्रायः २०,००० तः ३०,००० CPH (प्रतिघण्टां घटकाः) यावत् ।
स्थापनस्य सटीकता: ±0.05mm, उच्च-सटीकता-स्थापनं सुनिश्चितं करोति।
घटकस्य आकारं स्वीकृत्य : एतत् 0201 तः 30mm तः बृहत्तरं यावत् विविधघटकानाम् संचालनं कर्तुं शक्नोति ।
संचालन-अन्तरफलकम् : स्पर्श-पर्दे संचालनम्, उपयोक्तृ-अनुकूलम् ।
घटकभण्डारणम् : बहुविधं फीडिंग् प्रणालीं लचीलविन्यासं च समर्थयति ।
सोल्डरिंग् तापमानपरिधिः : विविधवेल्डिंगप्रक्रियाणां अनुकूलः भवति, प्रायः १८०°C तः २६०°C पर्यन्तं ।
यन्त्रस्य आकारः : संकुचितः डिजाइनः, उत्पादनस्थानं रक्षति ।
SM481 प्लेसमेण्ट् मशीन् इत्यस्य चयनस्य अर्थः अस्ति यत् भवान् कुशलं उच्चगुणवत्तायुक्तं च उत्पादनसमाधानं अनुसृत्य अस्ति। यदि भवतः किमपि आवश्यकता अस्ति तर्हि कृपया अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु, वयं भवतः अधिकानि सूचनानि समर्थनं च प्रदातुं प्रसन्नाः स्मः