Fuji NXT III M6 एकं उच्च-प्रदर्शन-युक्तं प्लेसमेण्ट्-यन्त्रम् अस्ति, यत् विशेषतया उच्च-गति-उत्पादन-रेखानां कृते उपयुक्तम् अस्ति, यस्य मुख्यविशेषताः लाभाः च सन्ति ।
उच्चगतिः : उत्पादनप्राथमिकताविधाने M6 इत्यस्य स्थापनवेगः ४२,००० cph (टुकडाः/घण्टा) यावत् भवति, यत् उच्चगति-उत्पादन-रेखानां आवश्यकतां पूरयितुं शक्नोति
उच्चसटीकता: M6 Fuji इत्यस्य अद्वितीयं उच्च-सटीकता-परिचय-प्रौद्योगिकीम् अपि च सर्वो-नियन्त्रण-प्रौद्योगिकीम् अङ्गीकुर्वति, यत् उच्च-सटीकता-इलेक्ट्रॉनिक-घटकानाम् स्थापन-आवश्यकतानां पूर्तये ±0.025mm इत्यस्य प्लेसमेण्ट्-सटीकतां प्राप्तुं शक्नोति
उच्चलचीलता: M6 इत्यस्य उत्तमं संगतता अस्ति तथा च लचीलतां परिवर्तनशीलं च प्लेसमेण्ट् आवश्यकतां प्राप्तुं विविधफीडर-ट्रे-यूनिट्-सहितं उपयोक्तुं शक्यते
अन्ये कार्याणि : M6 इत्यस्य घटकदत्तांशस्य स्वचालितनिर्माणं तथा उत्पादनस्य आरम्भे कार्यक्रमनिर्माणसञ्चालनस्य न्यूनीकरणम् इत्यादीनि कार्याणि अपि सन्ति, येन उत्पादनदक्षतां लचीलतां च अधिकं सुधरति
प्रयोज्यपरिदृश्यानि तथा व्ययविचाराः
M6 बृहत् उद्यमानाम् अथवा उच्चगति-उत्पादन-रेखाणां कृते उपयुक्तम् अस्ति, तस्य कुशल-उत्पादन-क्षमता उद्यमानाम् अधिक-आर्थिक-लाभान् आनेतुं शक्नोति । उच्चगतिस्य उच्चसटीकतायाः च आवश्यकतां विद्यमानानाम् उत्पादनवातावरणानां कृते M6 आदर्शः विकल्पः अस्ति ।
अनुरक्षण एवं परिचर्या
Fuji NXT श्रृङ्खला SMT यन्त्राणां परिपालनं सुलभम् अस्ति । यथा, एनएक्सटी एम६ इत्यस्य परिपालनं तुल्यकालिकरूपेण सरलं भवति, अनुरक्षणव्ययः च न्यूनः भवति । तदतिरिक्तं फूजी एसएमटी यन्त्राणि विपण्यां उत्तमं प्रतिष्ठां प्राप्नुवन्ति, तेषां स्थिरता, स्थायित्वं च व्यापकतया स्वीकृतम् अस्ति ।