Yamaha SMT YSM20 इति उच्च-दक्षतायुक्तं मॉड्यूल SMT-यन्त्रं YAMAHA द्वारा निर्मितम् अस्ति । उपकरणं उच्चदक्षतायाः व्यापकप्रयोज्यतायाश्च कृते प्रसिद्धम् अस्ति, तथा च उत्पादनस्य विविधानि आवश्यकतानि पूर्तयितुं शक्नोति ।
मूलभूताः मापदण्डाः तथा कार्यप्रदर्शनम्
YSM20 इत्यस्य मुख्याः तान्त्रिकविनिर्देशाः सन्ति- १.
प्लेसमेण्ट् क्षमता: उच्च-गति-सार्वभौमिक (HM) प्लेसमेण्ट्-शिरः × २, 90,000CPH पर्यन्तं गतिः (किञ्चित् परिस्थितिषु 95,000CPH पर्यन्तं)
प्लेसमेंट सटीकता: ± 0.035mm (± 0.025mm)
माउण्टेबल घटकानां श्रेणी: 03015~45×45mm, 15mm तः अधः ऊर्ध्वता
फीडिंग यन्त्रम् : उच्चगुणवत्तायुक्तं स्थापनं, अत्यन्तं लचीलं फीडिंग् यन्त्रम्
अनुप्रयोगस्य व्याप्तिः विशेषताः च
YSM20 विविध-उत्पादन-रूपेषु उपयुक्तम् अस्ति, तथा च अतिरिक्त-बृहत्-आकारस्य सबस्ट्रेट्-इत्यस्य स्थापनस्य च व्यापकरूपेण उपयोगः कर्तुं शक्यते यथा वाहनघटकाः, औद्योगिक-चिकित्सा-घटकाः, विद्युत्-उपकरणाः, एलईडी-प्रकाशः इत्यादयः अस्य विशेषतासु अन्तर्भवन्ति:
विभिन्ननिर्माणरूपेषु उच्चदक्षता विस्तृतश्रेणीसमर्थनं च : एतत् विविधनिर्माणआवश्यकतानां पूर्तये आदर्शसमाधानं च प्रदातुं शक्नोति
उच्चगुणवत्तायुक्तस्थापनम् : उच्चगुणवत्तायुक्तस्थापनस्य समर्थनार्थं उपकरणं मानकरूपेण बहुविधकार्यैः सुसज्जितम् अस्ति
दृढः बहुमुखी प्रतिभा : एकः प्लेसमेण्ट् हेडः उच्चवेगं बहुमुखीत्वं च प्राप्तुं शक्नोति
उपयोक्तृमूल्यांकनं तथा विपण्यस्थापनम्
YSM20 इत्यस्य उच्चदक्षतायाः बहुमुख्यतायाः च कारणेन विपण्यां सुस्वागतं भवति । विशेषतः उच्चगतिस्थापनस्य आवश्यकतां जनयति इति परिदृश्येषु विविधनिर्माणवातावरणानां कृते उपयुक्तम् अस्ति । अस्य लचीलं भोजनयन्त्रं, उच्चस्थापनसटीकता च औद्योगिकनिर्माणे अत्यन्तं प्रतिस्पर्धां करोति ।