एएसएम एसएमटी एक्स४ एकं कुशलं सटीकं च स्वचालितं एसएमटी उपकरणं भवति, यस्य व्यापकरूपेण इलेक्ट्रॉनिक्सनिर्माणउद्योगे उपयोगः भवति ।
मुख्य मापदण्ड एवं कार्य
SMT गतिः : X4 SMT इत्यस्य अधिकतमः SMT गतिः 160,000 CPH (प्रतिघण्टां SMTs इत्यस्य संख्या) यावत् प्राप्तुं शक्नोति । SMT सटीकता: SMT सटीकता ±0.03mm यावत् भवति, उच्च-सटीकता घटकस्थापनं सुनिश्चितं करोति। अनुकूलनीयघटकप्रकाराः : X4 SMT विभिन्नआकारस्य प्रकारस्य च SMT घटकं संस्थापयितुं शक्नोति, यत्र सामान्याकारस्य घटकाः यथा 0603, 0805, 1206, तथा च BGA तथा QFN इत्यादिषु पैकेजिंगरूपेषु घटकाः सन्ति अनुकूलनीयः पीसीबी आकारः : अनुकूलनस्य पीसीबी आकारस्य परिधिः ५०x५०मिमीतः ८५०x६८५मिमीपर्यन्तं भवति । प्रयोज्य परिदृश्यानि उद्योगस्य च अनुप्रयोगाः
स्वस्य कुशलस्य सटीकस्य च कार्यप्रदर्शनस्य कारणात् X4 SMT विभिन्नानां इलेक्ट्रॉनिकनिर्माणपरिदृश्यानां कृते उपयुक्तः अस्ति, विशेषतः तेषु परिदृश्येषु यत्र उच्चनिर्माणदक्षतायाः उच्चगुणवत्तायाश्च आवश्यकता भवति यथा, SMT (surface mount technology) उत्पादनपङ्क्तौ X4 प्लेसमेण्ट् मशीन् शीघ्रं सटीकतया च विविधघटकानाम् स्थापनां कर्तुं शक्नोति, येन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारः भवति
अनुरक्षणं परिचर्या च
यद्यपि X4 प्लेसमेण्ट् मशीनस्य उच्चस्थिरता विश्वसनीयता च अस्ति तथापि तस्य नियमितरूपेण परिपालनं, परिचर्या च आवश्यकी भवति, यत्र सफाई, भागानां प्रतिस्थापनं, सॉफ्टवेयर उन्नयनं च भवति उद्यमाः क्रयणपूर्वं एताः आवश्यकताः पूर्णतया अवगत्य तदनुरूपं बजटं योजनां च निर्मातव्याः।
