ASM TX1 प्लेसमेण्ट् मशीन् सीमेन्स प्लेसमेण्ट् मशीन् श्रृङ्खलायां उच्चप्रदर्शनयुक्तं यन्त्रम् अस्ति, यस्य मुख्यकार्यं विशेषता च निम्नलिखितम् अस्ति ।
उच्चप्रदर्शनं उच्चसटीकता च : TX1 प्लेसमेण्ट् मशीन् अत्यल्पे पदचिह्ने (केवलं 1m x 2.3m) 25μm@3σ इत्यस्य सटीकताम् प्राप्तुं शक्नोति तथा च 78,000cph पर्यन्तं गतिः भवति एतत् लघुतमघटकानाम् नूतनपीढीं (यथा 0201 मेट्रिक = 0.2mm x 0.1mm) पूर्णवेगेन स्थापयितुं शक्नोति ।
लचीलापनं मॉड्यूलर डिजाइनं च : TX1 प्लेसमेण्ट् मशीन् एकल-द्वय-कैंटिलिवर-विन्यासान् समर्थयति तथा च उत्पादन-पङ्क्तौ लचीलेन समायोजितुं शक्यते अस्य प्लेसमेण्ट् मॉड्यूल् SIPLACE Software Suite इत्यस्य उपयोगेन प्रोग्रामितम् अस्ति, यत् मेलकर-फीडर-विकल्पैः, द्वय-मार्गदर्शकैः च सुसज्जितम् अस्ति, यत् कुशल-सामूहिक-उत्पादनस्य, नॉन-स्टॉप्-उत्पाद-स्विचिंग्-इत्यस्य च समर्थनं करोति
घटकानां विस्तृतपरिधिः : TX1 स्थापनयन्त्रं 0201 (मेट्रिक) तः 6x6mm पर्यन्तं घटकानां विस्तृतपरिधिं सम्भालितुं शक्नोति, यत् विविधनिर्माणस्य आवश्यकतानां कृते उपयुक्तम् अस्ति उच्चगतिः स्थापनक्षमता च : TX1 इत्यस्य सैद्धान्तिकस्थापनवेगः 50,200cph अस्ति, तथा च वास्तविकगतिः 37,500cph यावत् प्राप्तुं शक्नोति, यत् उच्च-दक्षतायाः उत्पादन-आवश्यकतानां कृते उपयुक्तम् अस्ति
तकनीकीमापदण्डाः : TX1 प्लेसमेण्ट् मशीनस्य विशिष्टाः तकनीकीमापदण्डाः सन्ति : १.
ब्रैकटस्य संख्या : १
प्लेसमेण्ट् हेड लक्षणम् : SIPLACE SpeedStar
प्लेसमेंट सटीकता: एचपीएफ सह ± 30μm / 3σ ~ ± 25μm / 3σ
कोण सटीकता: ± 0.5 ° / 3σ
अधिकतम घटक ऊंचाई: 4 मिमी
वाहक प्रकार: लचीला द्वि-पट्टिका वाहक
पीसीबी प्रारूप: 45x45mm-375x260mm
पीसीबी मोटाई: 0.3mm-4.5mm
पीसीबी भारः अधिकतमः २.०किलोग्रामः
अधिकतमं कन्वेयर स्लॉट्: 80 8mm X फीडर स्थितिः
एते कार्याणि विशेषताश्च TX1 प्लेसमेण्ट् मशीनं सामूहिक-उत्पादनार्थं आदर्श-विकल्पं कुर्वन्ति, विशेषतः उत्पादन-वातावरणानां कृते यत्र उच्च-प्रदर्शनस्य उच्च-सटीकतायाः च आवश्यकता भवति