SMT Machine
asm siplace tx2 placement machine

asm siplace tx2 प्लेसमेंट मशीन

एएसएम tX2 श्रृङ्खलास्थापनयन्त्राणि एएसएमद्वारा उत्पादितानि उच्चप्रदर्शनयुक्तानि स्थापनयन्त्राणि सन्ति, येषां उपयोगः मुख्यतया एसएमटीनिर्माणार्थं भवति, यत्र उच्चदक्षतायाः उच्चसटीकतायाः च लक्षणं भवति

राज्य:प्रयुक्त In stock:have supply
विवरणानि

एएसएम tX2 श्रृङ्खलास्थापनयन्त्रं सीमेन्सद्वारा निर्मितं उच्चप्रदर्शनयुक्तं स्थापनयन्त्रं भवति, यस्य उपयोगः मुख्यतया एसएमटीनिर्माणार्थं भवति, यस्य लक्षणं उच्चदक्षतायाः उच्चसटीकतायाश्च अस्ति अस्य विशिष्टानि कार्याणि भूमिकाश्च निम्नलिखितरूपेण सन्ति ।

कार्याणि भूमिकाश्च

उच्च-दक्षता-स्थापनम् : ASM tX2 श्रृङ्खला-स्थापन-यन्त्रस्य स्थापन-वेगः 96,000cph (प्रतिघण्टां 96,000 घटकाः) यावत् अधिकः भवति, यत् अल्पकाले एव बहुसंख्यायां स्थापनकार्यं सम्पन्नं कर्तुं शक्नोति

उच्चसटीकता: स्थापनसटीकता ±40μm/3σ (C&P) अथवा ±34μm/3σ (P&P) यावत् भवति, घटकानां सटीकस्थापनं सुनिश्चितं करोति।

बहु-कार्यम् : लघु-बृहत्-घटकानाम् सहितं विविध-घटकानाम् स्थापनार्थं उपयुक्तं, भिन्न-भिन्न-उत्पादन-आवश्यकतानां कृते उपयुक्तम्

लघुपदचिह्नम् : अस्य शक्तिशालीकार्यस्य अभावेऽपि ASM tX2 श्रृङ्खलास्थापनयन्त्रस्य पदचिह्नं केवलं 1m x 2.3m भवति, यत् सीमितस्थानयुक्तानां उत्पादनरेखानां कृते अतीव उपयुक्तम् अस्ति

उच्चव्ययप्रदर्शनम् : यद्यपि एतत् उच्चप्रदर्शनयुक्तं यन्त्रम् अस्ति तथापि तस्य मूल्यं तुल्यकालिकरूपेण उचितं भवति तथा च सर्वेषां आकारानां उत्पादनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति ।

अनुप्रयोग परिदृश्य

एएसएम tX2 श्रृङ्खला चिप माउण्टर् एसएमटी कार्यशालासु व्यापकरूपेण उपयुज्यन्ते तथा च ते विशेषतया सामूहिकनिर्माणवातावरणेषु उपयुक्ताः सन्ति । अस्य उच्चदक्षता उच्चसटीकता च इलेक्ट्रॉनिक्सनिर्माणउद्योगे आदर्शविकल्पं करोति । भवेत् तत् लघु PCB पृष्ठस्य माउण्टिङ्ग् अथवा बृहत् उत्पादनरेखाः, ASM tX2 श्रृङ्खला चिप माउण्टर् स्थिरं विश्वसनीयं च उत्पादनक्षमतां प्रदातुं शक्नुवन्ति ।

सारांशतः, ASM tX2 श्रृङ्खला चिप माउण्टर् स्वस्य उच्चदक्षतायाः, उच्चसटीकतायाः बहुमुख्यतायाः च सह SMT उत्पादनस्य महत्त्वपूर्णां भूमिकां निर्वहति, तथा च विभिन्नानां इलेक्ट्रॉनिकनिर्माणआवश्यकतानां कृते उपयुक्ताः सन्ति

ASM SMT Mounter TX2

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List