UNIVERSAL SMT Mounter AC30 अवलोकन
UNIVERSAL SMT Mounter AC30 इति उच्चप्रदर्शनयुक्तं पिक-एण्ड्-प्लेस् मशीनं यत् अत्यन्तं आग्रही सतह-माउण्ट-प्रौद्योगिकी (SMT) अनुप्रयोगानाम् कृते डिजाइनं कृतम् अस्ति । बहुमुख्यतायाः, गतिस्य, सटीकतायाश्च कृते प्रसिद्धः AC30 उच्च-मात्रायां उत्पादनस्य तथा न्यून-मिश्रणस्य, उच्च-मिश्रणस्य निर्माण-वातावरणयोः कृते आदर्शः समाधानः अस्ति अभिनवविशेषताभिः उन्नतप्रौद्योगिक्या च एसी३० उत्पादकतासुधारं कर्तुं परिचालनव्ययस्य न्यूनीकरणे च सहायकं भवति ।
मुख्यविशेषताः
उच्च-गति-स्थापनम्: एसी३० उच्चगतिस्थापनं कर्तुं समर्थः अस्ति, प्रतिघण्टां ४०,००० घटकान् (CPH) यावत् नियन्त्रयति । अस्य द्रुतचक्रसमयः सुनिश्चितं करोति यत् भवतः उत्पादनरेखा कठिनसमयसीमाः पूरयितुं शक्नोति तथा च अधिकतमं थ्रूपुटं कर्तुं शक्नोति।
लचीला घटक निबन्धन: यन्त्रे बहुकार्ययुक्तेन स्थापनशिरः भवति यत् लघुप्रतिरोधकात् बृहत्संयोजकपर्यन्तं विविधघटकानाम् संचालनं कर्तुं शक्नोति अस्य लचीला फीडर-प्रणाली विविधघटक-आकारं विन्यासान् च समर्थयति, येन विविध-उत्पादन-धावनानाम् आदर्शं भवति ।
सटीक स्थापन सटीकता: उन्नतदृष्टिः संरेखणप्रणाल्याः च सह AC30 असाधारणं स्थापनसटीकतां प्रदाति, न्यूनतमं दुर्स्थापनं वा दोषं वा सुनिश्चितं करोति। उच्च-सटीकता-स्थापनेन अन्तिम-उत्पादस्य समग्र-गुणवत्तायां विश्वसनीयतायां च सुधारः भवति ।
उपयोक्तृ-अनुकूल-अन्तरफलकम्: सहजज्ञानयुक्तं टचस्क्रीन्-अन्तरफलकं सुलभं नेविगेशनं द्रुत-सेटअपं च प्रदाति, येन संचालकाः भिन्न-भिन्न-उत्पादन-कार्ययोः शीघ्रं अनुकूलतां प्राप्तुं शक्नुवन्ति । यन्त्रे स्वचालितसेटअपप्रक्रियाः सन्ति, येन हस्तहस्तक्षेपः न्यूनीकरोति, उत्पादकता वर्धते च ।
मॉड्यूलर एवं स्केलेबल डिजाइन: AC30 इत्यस्मिन् मॉड्यूलर डिजाइनं दृश्यते, यत् यथा यथा भवतः उत्पादनस्य आवश्यकताः विकसिताः भवन्ति तथा तथा सुलभं उन्नयनं अनुकूलनं च सक्षमं करोति। भवान् क्षमतां विस्तारयति वा नूतनघटकानाम् अनुकूलनं करोति वा, AC30 भवतः व्यवसायेन सह वर्धयितुं शक्नोति।
न्यून परिचालनव्ययः: ऊर्जा-कुशलघटकैः सह डिजाइनं कृतं AC30 कार्यक्षमतायाः सम्झौतां विना विद्युत्-उपभोगं न्यूनीकर्तुं साहाय्यं करोति । अस्य दृढनिर्माणेन अनुरक्षणव्ययः, अवकाशसमयः च न्यूनीकरोति ।
अनुप्रयोगाः
UNIVERSAL SMT Mounter AC30 इत्यस्य व्यापकरूपेण उपयोगः उद्योगेषु भवति यथा-
उपभोक्ता इलेक्ट्रॉनिक्स: स्मार्टफोन, टैब्लेट्, अन्येषु उपभोक्तृविद्युत्सामग्रीषु च प्रयुक्तेषु पीसीबीषु घटकान् स्थापयितुं आदर्शम्।
मोटर वाहन: संवेदकाः, संयोजकाः, नियन्त्रणमॉड्यूल् च समाविष्टाः मोटरवाहनविद्युत्साधनानाम् कृते परिपूर्णम्।
चिकित्सा उपकरण: चिकित्सायन्त्राणां उपकरणानां च घटकानां स्थापनस्य सटीकता विश्वसनीयता च सुनिश्चितं करोति।
दूरसञ्चार: रूटर, स्विच, इत्यादीनां दूरसञ्चारहार्डवेयरस्य उच्चमात्रायां उत्पादनार्थं उपयुक्तम् ।
लाभाः
दक्षता वर्धिता: AC30 उच्चगतिस्थापनक्षमताभिः स्वचालितसेटअपप्रक्रियाभिः च उत्पादनदक्षतां अधिकतमं करोति ।
गुणवत्तायां सुधारः: उन्नतदृष्टिप्रणाल्याः सटीकं स्थापनं सुसंगतं उत्पादस्य गुणवत्तां च सुनिश्चितं भवति, पुनः कार्यं दोषं च न्यूनीकरोति।
उत्पादनस्य लचीलापनम्: घटकानां विस्तृतश्रेणीं नियन्त्रयितुं क्षमतया AC30 उच्च-मात्रायां न्यून-मिश्रण-उत्पादन-वातावरणयोः अनुकूलः अस्ति ।
न्यून रखरखाव: विश्वसनीयतायै निर्मितं AC30 न्यूनतमं अनुरक्षणस्य आवश्यकतां जनयति, यत् परिचालनस्य अवकाशसमयं, अनुरक्षणव्ययञ्च न्यूनीकर्तुं साहाय्यं करोति ।
संचालन मार्गदर्शिका एवं अनुरक्षण युक्ती
प्री-ऑपरेशन चेक: सर्वे फीडराः सम्यक् लोड् कृताः विन्यस्ताः च इति सुनिश्चितं कुर्वन्तु । दुर्स्थापनं परिहरितुं प्लेसमेण्ट् हेड्स् इत्यस्य मापनं सत्यापयन्तु ।
नियमित सफाई: नियमितरूपेण नोजलं दृष्टिप्रणालीं च स्वच्छं कुर्वन्तु येन धूलः वा मलिनः वा प्लेसमेण्ट् सटीकताम् प्रभावितं न करोति। उत्तमफलार्थं निर्मातुः सफाईमार्गदर्शिकानां अनुसरणं कुर्वन्तु।
फीडर रखरखाव: फीडरस्य क्षरणस्य निरीक्षणं कुर्वन्तु, उत्पादनस्य चालनकाले फीडरसम्बद्धानां समस्यानां परिहाराय च जीर्णघटकानाम् शीघ्रं प्रतिस्थापनं कुर्वन्तु।
सॉफ्टवेयर अपडेट: समये समये सॉफ्टवेयर-अद्यतनं पश्यन्तु यत् भवतः यन्त्रं नवीनतम-वर्धनैः विशेषताभिः च कार्यं करोति इति सुनिश्चितं भवति ।
संचालक प्रशिक्षण: यन्त्रस्य क्षमताम् अवगन्तुं मूलभूतसमस्यानां कुशलतापूर्वकं निवारणं कर्तुं संचालकानाम् कृते समुचितप्रशिक्षणम् अत्यावश्यकम्। सुनिश्चितं कुर्वन्तु यत् संचालकाः नियमितरूपेण नवीनतमसञ्चालनप्रथैः सह अद्यतनाः भवन्ति।
अनुसूचित अनुरक्षण: इष्टतमं प्रदर्शनं निर्वाहयितुम् AC30 कृते अनुशंसितस्य अनुरक्षणस्य समयसूचनायाः अनुसरणं कुर्वन्तु, यत्र यांत्रिक-विद्युत्-परीक्षाः अपि सन्ति ।
UNIVERSAL SMT Mounter AC30 SMT निर्माणार्थं उच्च-प्रदर्शनयुक्तं, लचीला, विश्वसनीयं च समाधानम् अस्ति । भवान् उत्पादनस्य गतिं सुधारयितुम्, सटीकताम् वर्धयितुं, परिचालनव्ययस्य न्यूनीकरणाय वा इच्छति वा, AC30 सर्वेषु मोर्चेषु वितरति । सुलभानुकूलनम्, उत्तमसमर्थनम्, दीर्घकालं यावत् स्थायित्वं च अस्ति, AC30 कस्यापि आधुनिकस्य उत्पादनपङ्क्तौ अत्यावश्यकं सम्पत्तिः अस्ति ।
तकनीकी पैरामीटर
३० धुरी घूर्णमानं विद्युत्स्थापनशिरः
•शिरसि द्वयकैमरा प्रकाशिकी
•विनिर्देश गति: 0.063 सेकण्ड (57,000 प्रकरण)
•रेंज: (01005) 0402 मिमी 30 मिमी × 30 मिमी
•दृश्य क्षमता 217μm पिच बम्पिंग
•PCB अधिकतम आकार: w508mm X l635mm (20 "×25")
•फीडर इनपुट: 136 (डुअल लेन 8 मिमी टेप)
•फीडर प्रकार: टेप