SMT Machine
universal pick and place machine Fuzion

सार्वभौमिकं पिक एण्ड प्लेस मशीन Fuzion

प्लेसमेंट सटीकता: अधिकतमं ±10 माइक्रोन, पुनरावृत्ति-क्षमतायां < 3 माइक्रोन।स्थापन-गति: सतह-माउंट-अनुप्रयोगानाम् कृते 30K cph (प्रतिघण्टां 30,000 टुकडयः) पर्यन्तं, उन्नतपैकेजिंग-उत्पादनार्थं 10K cph (प्रतिघण्टां 10,000 टुकडयः) पर्यन्तं

राज्य:प्रयुक्त In stock:have supply
विवरणानि

यूनिवर्सल इन्स्ट्रुमेण्ट्स् यूनिवर्सल फ्यूजन चिप् माउण्टर इत्यस्य विनिर्देशाः निम्नलिखितरूपेण सन्ति ।

स्थापनस्य सटीकता तथा गतिः : १.

प्लेसमेंट सटीकता: ± 10 माइक्रोन अधिकतम सटीकता, < 3 माइक्रोन पुनरावृत्ति क्षमता।

प्लेसमेण्ट् गतिः : सतहमाउण्ट् अनुप्रयोगानाम् कृते ३०K cph (प्रतिघण्टां ३०,००० वेफर) पर्यन्तं तथा उन्नतपैकेजिंग् कृते १०K cph (प्रतिघण्टां १०,००० वेफर) पर्यन्तं च

प्रसंस्करणक्षमता तथा अनुप्रयोगस्य व्याप्तिः : १.

चिप् प्रकारः : चिप्स्, फ्लिप् चिप्स्, 300 मि.मी.पर्यन्तं वेफर आकारस्य पूर्णपरिधिं च समर्थयति ।

उपधातुप्रकारः : कस्मिन् अपि उपधातुः उपरि स्थापयितुं शक्यते, यत्र चलचित्रं, फ्लेक्स्, बृहत्फलकानि च सन्ति ।

फीडर-प्रकारः : उच्चगति-वेफर-फीडर-सहिताः विविधाः फीडराः उपयोक्तुं शक्यन्ते ।

तकनीकीविशेषताः कार्याणि च : १.

उच्च-सटीकता सर्वो चालित पिक हेड: 14 उच्च-सटीकता (उप-माइक्रोन एक्स, वाई, जेड) सर्वो-सञ्चालित पिक हेड।

दृष्टि संरेखणम् : 100% पूर्व-पिक् दृष्टिः मृतः संरेखणः च।

एक-चरणीय-स्विचिंग् : एक-चरणीय-वेफर-तः-माउण्ट्-पर्यन्तं स्विचिंग् ।

उच्चगतिप्रक्रियाकरणम् : प्रतिघण्टां १६K वेफरपर्यन्तं (फ्लिप चिप्) तथा प्रतिघण्टां १४,४०० वेफर (फ्लिप चिप् नास्ति) यावत् द्वयवेफरमञ्चाः ।

बृहत् आकारस्य प्रसंस्करणम् : अधिकतमः उपधातुप्रक्रियाकरणस्य आकारः ६३५mm x ६१०mm, अधिकतमः वेफरस्य आकारः ३००mm (१२ इञ्च्) भवति ।

बहुमुखी प्रतिभा: 52 प्रकारस्य चिप्स्, स्वचालितसाधनपरिवर्तनं (नोजल तथा इजेक्टरपिन), 0.1mm x 0.1mm तः 70mm x 70mm पर्यन्तं आकारं च समर्थयति

एते विनिर्देशाः सटीकता, गतिः, प्रसंस्करणशक्तिः च इति दृष्ट्या यूनिवर्सल फ्यूजन डाई माउण्टरस्य उत्तमं प्रदर्शनं प्रदर्शयन्ति, यत् विविधचिप् तथा सबस्ट्रेट् प्रकारेषु उपयुक्तं भवति, उच्चलचीलता बहुमुखी च भवति

Universal Fuzion

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List