Universal Instruments FuzionOF SMT Machine एकं उच्च-प्रदर्शन-स्वचालितं SMT-यन्त्रम् अस्ति, यत् विशेषतया बृहत्-क्षेत्रस्य तथा भारी-भारस्य सब्सट्रेटस्य प्रसंस्करणाय तथा जटिल-विशेष-आकारस्य घटक-सङ्घटनस्य कृते उपयुक्तम् अस्ति अस्य मुख्यविशेषताः लाभाः च सन्ति- १.
उत्पादनस्य गतिः : FuzionOF पैच मशीनस्य उत्पादनस्य गतिः १६,५०० cph यावत् भवति, यत् उत्पादनचक्रं महत्त्वपूर्णतया लघुं कर्तुं शक्नोति तथा च उत्पादनस्य अटङ्कं न्यूनीकर्तुं शक्नोति
माउण्टिङ्ग् बलम् : ५ किलोग्रामपर्यन्तं माउण्टिङ्ग् बलेन सह पृष्ठीयमाउण्टिङ्ग् घटकानां अपरम्परागतघटकानाम् च पूर्णपरिधिं सम्भालितुं शक्नोति । घटकक्षेत्रं १५० वर्गमिलिमीटर् यावत् भवितुम् अर्हति, ऊर्ध्वता ४० मि.मी.
संगतता: विस्तृतप्रयोज्यता सुनिश्चित्य पट्टी, मेखला, ट्यूब, प्लेट, कटोरा इत्यादीनि सहितं विविधमानकविशेषाकारस्य फीडरस्य समर्थनं करोति।
सटीकता विश्वसनीयता च : उच्चसटीकतां पुनरावृत्तिक्षमतां च सुनिश्चित्य उन्नतस्वचालितसमायोजनसङ्गणकप्रोग्रामानाम् अपि च बन्द-पाशप्रक्रियाणां उपयोगः, दोषान् न्यूनीकरोति, पुनः कार्यं करोति, भागान् स्क्रैप् करोति च।
अनुप्रयोगक्षेत्राणि : उच्चस्तरीयसर्वर मदरबोर्डस्य जटिलविद्युत्उत्पादानाम् च संयोजने व्यापकरूपेण उपयोगः भवति
एतेषां विशेषतानां लाभानाञ्च माध्यमेन FuzionOF चिपस्थापनयन्त्रं उत्पादनदक्षतां गुणवत्तां च महत्त्वपूर्णतया सुधारयितुम् अर्हति तथा च उच्चस्तरीयविद्युत्पदार्थानाम् संयोजनस्य आवश्यकतां पूरयितुं शक्नोति।