फिलिप्स् प्लेसमेण्ट् मशीन् iFlex T4, T2, H1 इत्येतयोः कार्याणि कार्याणि च मुख्यतया निम्नलिखितपक्षं समावेशयन्ति ।
बहुमुखी प्रतिभा लचीलता च: iFlex T4, T2, H1 च प्लेसमेण्ट् मशीन्स् उद्योगस्य अत्यन्तं लचीले “बहुप्रयोगाय एकं यन्त्रम्” अवधारणायाः पालनम् कुर्वन्ति तथा च उत्पादनार्थं एकस्मिन् पटले अथवा द्वयपट्टिकायां संचालितुं शक्यन्ते यन्त्रे त्रयः मॉड्यूलाः सन्ति, मॉड्यूलानां मध्ये यत्किमपि संख्यायां संयोजनं कर्तुं शक्यते । फीडिंग-डिचार्जिंग-प्रणाली लचीलेन स्वस्थानं समायोजयितुं कार्याणि च चयनं कर्तुं शक्नोति ।
उच्चगुणवत्ता उच्चदक्षता च : iFlex T4, T2, H1 प्लेसमेण्ट् मशीन्स् उच्चगुणवत्तायुक्ताः सन्ति । प्लेसमेण्ट् दोषस्य दरः १DPM इत्यस्मात् न्यूनः भवति, यत् पुनः कार्यव्ययस्य ७०% रक्षणं कर्तुं शक्नोति । अस्य उच्चदक्षता तत्क्षणनिर्गमस्य प्रतिबिम्बं भवति, येन उत्पादस्य उत्पादनसमयः सुनिश्चितः भवति । यथा, T4 मॉड्यूल् 0402M (01005) तः 17.5 x 17.5 x 15 mm पर्यन्तं चिप्स् तथा ICs 51,000 cph इत्यत्र सम्भालितुं शक्नोति; T2 मॉड्यूल् 0402M (01005) तः 45 x 45 x 15 mm पर्यन्तं चिप्स् तथा ICs , 24,000 cph इत्यस्य वेगेन सम्भालितुं शक्नोति; H1 मॉड्यूल् 7,100 cph वेगेन 120 x 52 x 35 mm पर्यन्तं घटकान् सम्भालितुं शक्नोति ।
व्ययस्य बचतम् : iFlex T4, T2, H1 प्लेसमेण्ट् मशीन् इत्येतयोः ऊर्जा-उपभोगे, अनुरक्षणे च महत्त्वपूर्णाः लाभाः सन्ति, ऊर्जा-उपभोगे ५०% बचतम्, अनुरक्षणसमये च आर्धं न्यूनता भवति
बुद्धिमान् लचीलं च SMT इलेक्ट्रॉनिकनिर्माणसमाधानम्: iFlex श्रृङ्खलास्थापनयन्त्राणि Onbion इत्यस्य अद्वितीयं एकलचूषणं/एकलस्थापनप्रौद्योगिकीम् अङ्गीकुर्वन्ति, यत् उच्च-मिश्रणवातावरणेषु मशीनस्य उत्पादकतायां सुधारं करोति, तथा च उद्योगस्य अग्रणी प्लेसमेण्टगुणवत्ता तथा प्रथमपासदरः, दोषदरः यथा IODPM इव लघु