SMT Machine
K&S pick and place machine iFlex T4 iFlex T2 iFlex H1

K&S पिक एण्ड प्ले मशीन iFlex T4 iFlex T2 iFlex H1

iFlex T4, T2, H1 SMT यन्त्राणि उद्योगस्य सर्वाधिकं लचीलं "बहुउपयोगाय एकं यन्त्रम्" इति अवधारणायाः पालनम् कुर्वन्ति, यत् एकस्मिन् पटले अथवा द्वयोः पटलयोः संचालितुं शक्यते यन्त्रे त्रीणि मॉड्यूल्स् सन्ति, येषां संयोजनं कस्मिन् अपि numbe मध्ये कर्तुं शक्यते

राज्य:प्रयुक्त In stock:have supply
विवरणानि

फिलिप्स् प्लेसमेण्ट् मशीन् iFlex T4, T2, H1 इत्येतयोः कार्याणि कार्याणि च मुख्यतया निम्नलिखितपक्षं समावेशयन्ति ।

बहुमुखी प्रतिभा लचीलता च: iFlex T4, T2, H1 च प्लेसमेण्ट् मशीन्स् उद्योगस्य अत्यन्तं लचीले “बहुप्रयोगाय एकं यन्त्रम्” अवधारणायाः पालनम् कुर्वन्ति तथा च उत्पादनार्थं एकस्मिन् पटले अथवा द्वयपट्टिकायां संचालितुं शक्यन्ते यन्त्रे त्रयः मॉड्यूलाः सन्ति, मॉड्यूलानां मध्ये यत्किमपि संख्यायां संयोजनं कर्तुं शक्यते । फीडिंग-डिचार्जिंग-प्रणाली लचीलेन स्वस्थानं समायोजयितुं कार्याणि च चयनं कर्तुं शक्नोति ।

उच्चगुणवत्ता उच्चदक्षता च : iFlex T4, T2, H1 प्लेसमेण्ट् मशीन्स् उच्चगुणवत्तायुक्ताः सन्ति । प्लेसमेण्ट् दोषस्य दरः १DPM इत्यस्मात् न्यूनः भवति, यत् पुनः कार्यव्ययस्य ७०% रक्षणं कर्तुं शक्नोति । अस्य उच्चदक्षता तत्क्षणनिर्गमस्य प्रतिबिम्बं भवति, येन उत्पादस्य उत्पादनसमयः सुनिश्चितः भवति । यथा, T4 मॉड्यूल् 0402M (01005) तः 17.5 x 17.5 x 15 mm पर्यन्तं चिप्स् तथा ICs 51,000 cph इत्यत्र सम्भालितुं शक्नोति; T2 मॉड्यूल् 0402M (01005) तः 45 x 45 x 15 mm पर्यन्तं चिप्स् तथा ICs , 24,000 cph इत्यस्य वेगेन सम्भालितुं शक्नोति; H1 मॉड्यूल् 7,100 cph वेगेन 120 x 52 x 35 mm पर्यन्तं घटकान् सम्भालितुं शक्नोति ।

व्ययस्य बचतम् : iFlex T4, T2, H1 प्लेसमेण्ट् मशीन् इत्येतयोः ऊर्जा-उपभोगे, अनुरक्षणे च महत्त्वपूर्णाः लाभाः सन्ति, ऊर्जा-उपभोगे ५०% बचतम्, अनुरक्षणसमये च आर्धं न्यूनता भवति

बुद्धिमान् लचीलं च SMT इलेक्ट्रॉनिकनिर्माणसमाधानम्: iFlex श्रृङ्खलास्थापनयन्त्राणि Onbion इत्यस्य अद्वितीयं एकलचूषणं/एकलस्थापनप्रौद्योगिकीम् अङ्गीकुर्वन्ति, यत् उच्च-मिश्रणवातावरणेषु मशीनस्य उत्पादकतायां सुधारं करोति, तथा च उद्योगस्य अग्रणी प्लेसमेण्टगुणवत्ता तथा प्रथमपासदरः, दोषदरः यथा IODPM इव लघु

kns iFlex T4 T2 H1

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List