Hitachi G4 SMT इत्यस्य मुख्यकार्यं विशेषता च उच्च उत्पादकता, उच्चसटीकता, लचीलापनं च सन्ति ।
मुख्य कार्य
उच्च-उत्पादकता: हिताची जी 4 एस एम टी उच्च-सटीक-प्लेसमेण्ट्-शिरेण सुसज्जितम् अस्ति, यत् उच्च-गति-उच्च-सटीक-एसएमटी-सञ्चालनं प्राप्तुं शक्नोति । अस्य विशिष्टः एसएमटी-गतिः दृश्यसहायतां विना ६०००-८००० cph (प्रतिघण्टां एसएमटी-सङ्ख्या) यावत्, दृश्यसहाय्येन च ४०००-६००० cph यावत् प्राप्तुं शक्नोति । उच्चसटीकता: G4 SMT SMT इत्यस्य सटीकता सुनिश्चित्य उच्च-सटीकतायुक्तानि रेखीयमार्गदर्शकानि उच्चपरिभाषा-आयातित-औद्योगिक-कैमराणि च स्वीकरोति । अस्य प्लेसमेण्ट् हेड् डायरेक्ट् ड्राइव् मोड् स्वीकरोति, यत् एसएमटी इत्यस्य सटीकतायां स्थिरतायां च अधिकं सुधारं करोति । लचीलापनम् : G4 SMT 0201 घटकानां, QFP घटकानां (अधिकतमक्षेत्रं 48*48mm पर्यन्तं, पिच 0.4mm पर्यन्तं) तथा BGA घटकानां सहितं विविधघटकानाम् स्थापनस्य समर्थनं करोति अस्य विन्यस्तः जाली-शासकः उच्चपरिभाषा-औद्योगिक-कॅमेरा च दृश्य-संरेखण-स्थापनं अधिकं सटीकं करोति । तकनीकी मापदण्ड
पैच हेड्स् इत्यस्य संख्या : पैच् हेड्स् इत्यस्य ४ सेट्
अधिकतम सर्किट बोर्ड क्षेत्र: 600 × 240mm
अधिकतम चलती सीमा: 640 × 460mm
Z अक्षस्य अधिकतमं चलपरिधिः : 20mm
विशिष्टः पैचवेगः : दृष्टिः विना ६०००-८००० cph, दृष्टिः सह ४०००-६००० cph
सैद्धान्तिक अधिकतम पैच गति: 8000 cph
प्रयोज्य परिदृश्य
हिताची जी ४ मध्यमस्तरीयं उत्पादनं, वैज्ञानिकसंशोधनं, सैन्यउद्यमानां कृते उच्चगुणवत्तायुक्तानां उत्पादानाम् उत्पादनार्थं च उपयुक्तम् अस्ति । अस्य उच्च-लाभ-प्रभावशीलता, स्थिर-प्रदर्शनं च अस्य उत्पादन-वातावरणेषु उत्तमं प्रदर्शनं करोति यत्र उच्च-सटीकतायाः उच्च-दक्षतायाः च आवश्यकता भवति ।