हिताची GXH-3J इति उच्चगतियुक्तं प्लेसमेण्ट् मशीनम् अस्ति, यस्य उपयोगः मुख्यतया एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनस्य घटकानां स्वचालितस्थापनार्थं भवति ।
मूलभूतसूचना
हिताची GXH-3J प्लेसमेण्ट् मशीन् हिताची द्वारा निर्मितं उच्चप्रदर्शनयुक्तं प्लेसमेण्ट् मशीनम् अस्ति, यत् विभिन्नानां इलेक्ट्रॉनिकघटकानाम् प्लेसमेण्ट् आवश्यकतानां कृते उपयुक्तम् अस्ति अस्य उच्चस्तरीयः स्वचालनस्य प्रमाणं उत्पादनदक्षतायां, स्थापनसटीकतायां च महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति ।
तकनीकी मापदण्ड
स्वचालनस्तरः स्वचालितः
स्थापनविधिः क्रमिकस्थापनयन्त्रम्
पैच रेंज: 00
पैच गति: 00चिप्स / घंटा
पैच सटीकता: 00 मिमी
फीडर्-सङ्ख्या : ००
वायुचापः 00MPa
वायुप्रवाहः 00L/min
शक्ति आवश्यकताएँ : 380V
प्रयोगः परिपालनं च
Hitachi GXH-3J प्लेसमेण्ट् मशीन् इत्यस्य उपयोगं कुर्वन्, भवान् "Adjustment and Maintenance" मेनू इन्टरफेस् इत्यस्य माध्यमेन तत् संचालितुं शक्नोति । विशिष्टपदार्थेषु अन्तर्भवन्ति : १.
"Test Confirmation" उपमेनूपट्टिकां प्रविशन्तु ।
परीक्षण-ID द्वारा निर्दिष्टस्य घटकस्य परिचयपरीक्षां कर्तुं "घटकपरिचयपरीक्षा" इति चिनोतु ।
यन्त्रस्य सर्वे भागाः सम्यक् कार्यं कुर्वन्ति इति सुनिश्चित्य XY बीम परीक्षणं PCB परिचयपरीक्षां च कुर्वन्तु।
विपण्यस्थापनं तथा उपयोक्तृमूल्यांकनम्
हिताची GXH-3J प्लेसमेण्ट् यन्त्रं विपण्यां उच्चदक्षतायाः उच्चसटीकतायाः च कृते प्रसिद्धम् अस्ति, तथा च तेषां कारखानानां कृते उपयुक्तम् अस्ति येषु बृहत्-परिमाणेन एसएमटी-उत्पादनस्य आवश्यकता भवति अस्य स्थिरं प्रदर्शनं, उत्तमाः उपयोक्तृसमीक्षाः च उद्योगे अस्य निश्चितं विपण्यभागं ददाति