हिताची GXH-3 इति उच्चगतियुक्तं मॉड्यूलरप्लेसमेण्ट्-यन्त्रं यस्य अनेकाः उन्नताः कार्याः उच्च-दक्षता-प्रदर्शनं च सन्ति ।
कार्यात्मकविशेषताः उच्चगति-स्थापन-शिरः : GXH-3 प्रत्यक्ष-ड्राइव-स्थापन-शिरः स्वीकरोति, यत् एकैकं चूषणं, XY-ड्राइव-अक्ष-रेखीय-मोटरं, 12-घटकानाम् एकवारं पहिचानं च इत्यादीनां कार्याणां साक्षात्कारं कर्तुं शक्नोति तदतिरिक्तं, प्लेसमेण्ट्-हेड-क्रियायाः संरचनायाः च अनन्तरं उच्च-गति-प्रत्यक्ष-ड्राइव्-प्लेसमेण्ट्-शिरः पुनः संयोजितः भवति, येन उद्योगस्य शीर्ष-स्थापन-वेगः प्रतिघण्टां ९५,००० टुकडयः प्राप्यते उच्च-सटीकता-स्थापनम् : स्थापन-सटीकता ±0.01mm यावत् भवति, यत् उच्च-सटीक-स्थापन-आवश्यकताम् पूरयितुं शक्नोति । बहु-कार्य-स्थापन-शिरः: GXH-3 4-स्थापन-शिरः-भागैः सुसज्जितः अस्ति, यत् एकस्य विस्तृतस्य स्थापन-आवश्यकतानां पूर्तये उच्च-गति-स्थापन-शिरः (12 चूषण-नोजल) बहु-कार्य-स्थापन-शिरः (3 चूषण-नोजल) च स्वतन्त्रतया संयोजयितुं शक्नोति घटकानां श्रेणी । सूचनाप्रतिक्रियाकार्यम् : मापितस्य सब्सट्रेटस्य विवर्तनस्य प्रतिक्रियां तथा च स्थापनस्य समये चूषणघटकानाम् स्थितिं मोटाई च, उच्चगुणवत्तायुक्तं स्थापनं उत्पादनसमाधानं प्रदातुं। मृदुस्थापननोजलः घटकानां स्थिरस्थापनं सुनिश्चित्य घटकस्थापनसमये प्रभावबलं दमनं करोति।
तकनीकी मापदण्डाः PCB आकारः: 5050×460mm घटकपरिधिः: 0.6×0.3 (0201)~44×44 सामग्रीस्थानकानां संख्या: 100 सैद्धान्तिकस्थापनगतिः: 95,000 टुकडयः/घण्टा बोर्डपासिंगसमयः: लगभग 2.5 सेकण्डः (PCB लंबाई 155mm तः न्यूना अस्ति) स्थूलता : १. 0.5~0.5mm समग्र आयाम: 2350×2664×1400mm