ASM Chip Mounter CA4 इति SIPLACE XS श्रृङ्खलायां आधारितः उच्च-सटीकता, उच्च-गति-चिप्-माउण्टरः अस्ति, यः विशेषतया अर्धचालक-कम्पनीनां कृते उपयुक्तः अस्ति । यन्त्रस्य परिमाणं १९५० x २७४० x १५७२ मि.मी., भारः ३६७४ किलोग्रामः च अस्ति । विद्युत् आपूर्ति आवश्यकतासु 3 x 380 V~ तः 3 x 415 V~ ± 10%, तथा 50/60 Hz, तथा च वायुस्रोतस्य आवश्यकता 0.5 MPa - 1.0 MPa भवति
तकनीकी मापदण्ड
चिप माउण्टर प्रकार: C&P20 M2 CPP M, प्लेसमेण्ट् सटीकता 3σ इत्यत्र ± 15 μm अस्ति।
चिप् माउण्टर गतिः : प्रतिघण्टां १२६,५०० घटकाः माउण्ट् कर्तुं शक्यन्ते ।
घटकपरिधिः : ०.१२ मि.मी.x ०.१२ मि.मी.(०२०१ मेट्रिक) तः ६ मि.मी.x ६ मि.मी.पर्यन्तं, तथा च ०.११ मि.मी.x ०.११ मि.मी.(०१००५) तः १५ मि.मी.x १५ मि.मी.पर्यन्तं ।
अधिकतमं घटकस्य ऊर्ध्वता : ४ मि.मी., ६ मि.मी.
मानकस्थापनदबावः १.३ एन ± ०.५N तथा २.७ एन ± ०.५N ।
स्टेशनक्षमता : १६० टेप फीडर मॉड्यूल।
पीसीबी-परिधिः : ५० मि.मी.x ५० मि.मी.तः ६५० मि.मी.x ७०० मि.मी.पर्यन्तं, यत्र पीसीबी-मोटाई ०.३ मि.मी.तः ४.५ मि.मी.पर्यन्तं भवति ।