एसएमटी पूर्णतया स्वचालितं फ्लिपिंग मशीनं एकं कुशलं बुद्धिमान् च इलेक्ट्रॉनिकं उपकरणं यत् सतहमाउण्ट् प्रौद्योगिक्याः (SMT) कृते डिजाइनं कृतम् अस्ति । द्विपक्षीयमाउण्टिङ्ग् प्राप्तुं स्वयमेव PCB बोर्ड् फ्लिप् कर्तुं शक्नोति तथा च उत्पादनदक्षतायां महतीं सुधारं कर्तुं शक्नोति । उपकरणं स्थिरं सटीकं च फ्लिपिंग क्रिया सुनिश्चित्य सटीकनियन्त्रणप्रणालीं स्वीकरोति, विविध आकारस्य सर्किट् बोर्डैः सह सङ्गतं भवति, तथा च उपयोक्तृ-अनुकूलं संचालन-अन्तरफलकं, शक्तिशालिनः कार्याणि च सन्ति इलेक्ट्रॉनिक्स-निर्माण-उद्योगे एतत् अनिवार्यं उपकरणम् अस्ति ।
मुख्यकार्यं तथा तकनीकीमापदण्डाः
एसएमटी पूर्णतया स्वचालितं पलटने यन्त्रं मुख्यतया उत्पादनपङ्क्तौ यथा एसएमटी उत्पादनरेखासु अथवा लेपनरेखासु उपयुज्यते येषु पीसीबी/पीसीबीए इत्यस्य ऑनलाइन द्रुतगतिफ्लिपिंग् प्राप्तुं द्विपक्षीयप्रक्रियाणां आवश्यकता भवति विपरीतकार्यं प्राप्तुं १८० डिग्रीपर्यन्तं प्लवितुं शक्यते । अस्य मुख्यविशेषताः सन्ति- १.
संरचनात्मकः डिजाइनः : समग्रं इस्पातसंरचनानिर्माणं स्वीकृतं भवति, शुद्धपत्रधातुवेल्डिंग्, तथा च रूपं उच्चतापमानेन स्प्रे कृतम् अस्ति ।
नियन्त्रणप्रणाली: मित्सुबिशी पीएलसी, स्पर्शपर्दे अन्तरफलकसञ्चालनम्।
फ्लिप् नियन्त्रणम् : बन्द-पाश-सर्वो-नियन्त्रणं स्वीक्रियते, स्टॉप-स्थानं सटीकं भवति, फ्लिप् स्थिरं च भवति ।
स्थिरविरोधी डिजाइनः द्विपक्षीयः स्थिरविरोधी मेखला, पर्चीविरोधी तथा पहनने प्रतिरोधी।
स्वचालितसंयोजनम् : SMEMA संकेतद्वारेण सुसज्जितं अन्यैः उपकरणैः सह स्वयमेव ऑनलाइन संयोजितुं शक्यते
उत्पाद प्रतिरूप
टीएडी-एफबी-460
सर्किट बोर्ड आकार (L×W)~(L×W)
(५०x५०)~(८००x४६०) २.
आयाम (L×W×H) २.
680×960×1400
भारः
लगभग १५०कि.ग्रा