एसएमटी स्वचालितअनुवादयन्त्रं एसएमटी उत्पादनपङ्क्तौ उपयुज्यमानस्य उपकरणस्य एकः भागः अस्ति । मुख्यतया स्वचालनं उच्चमात्रायां उत्पादनस्य आवश्यकतां च प्राप्तुं द्वयोः उत्पादनपङ्क्तयोः मध्ये अनुवादकार्यक्रमेषु अस्य उपयोगः भवति । SMT स्वचालितअनुवादयन्त्रस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
मूलभूतकार्यं अनुप्रयोगपरिदृश्यं च
एसएमटी स्वचालितअनुवादयन्त्रं एसएमटी अथवा डीआईपी प्रक्रियायां बहुपङ्क्तयः मध्ये विसंगतअनुवादसंयोजनानां कृते उपयुक्तं भवति, तथा च स्वयमेव कार्यखण्डान् (यथा PCB अथवा शीट् सामग्रीः) अग्रिमविशिष्टसाधनं प्रति स्थानान्तरयितुं शक्नोति प्रायः पैच-उत्पादन-रेखानां द्वौ-एकस्मिन्, त्रयः-एकस्मिन् वा बहु-पङ्क्ति-एकस्मिन् अनुवाद-कार्यक्रमेषु अस्य उपयोगः भवति, येन उपकरणानां श्रमव्ययस्य च महत्त्वपूर्णं रक्षणं कर्तुं शक्यते
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
स्वचालनस्य उच्चपदवी : मानक SMEMA संकेत-अन्तरफलकं, यस्य उपयोगः अन्यैः स्वचालन-उपकरणैः सह ऑनलाइन-रूपेण कर्तुं शक्यते, तस्य संचालनं च सुलभम् अस्ति ।
उच्चसटीकता : इदं बन्द-पाश-स्टेपर-मोटरेन चालितं भवति, यत्र सटीक-स्थापनं, सुचारु-सञ्चालनं, सटीक-संरेखणं च भवति ।
बहुमुखी प्रतिभा : एकल-द्विगुण-मोबाईल-कार्यवाहनानां समर्थनं करोति, स्वयमेव/अर्ध-स्वचालितरूपेण संचालितुं शक्यते, तथा च विविध-प्रक्रिया-आवश्यकतानां पूर्तिं करोति ।
दृढस्थायित्वं : आयातित-विरोधी-स्थिर-मेखला-ड्राइवस्य उपयोगेन, एतत् सुरक्षितं स्थायित्वं च भवति, दीर्घकालीन-प्रवाह-सञ्चालनानां कृते उपयुक्तम् ।
बुद्धिमान् नियन्त्रणम् : औद्योगिकस्पर्शपर्देन पीएलसीनियंत्रणेन च सुसज्जितम्, उच्चस्तरीयदृश्यीकरणेन सह तथा च प्रत्येकं पैरामीटर् समायोजितुं शक्यते