एसएमटी कोणयन्त्रं, यत् ९०-डिग्रीकोणयन्त्रम् अथवा ऑनलाइनस्वचालितपरिवर्तनयन्त्रम् इति अपि ज्ञायते, मुख्यतया एसएमटी-उत्पादनरेखासु पीसीबी-बोर्डस्य दिशां परिवर्तयितुं प्रवाहदिशां परिवर्तयितुं कार्यं प्राप्तुं उपयुज्यते प्रायः उत्पादनरेखायाः मोडने वा चौराहे वा स्थापितं भवति यत् पीसीबी बोर्डः सुचारुतया भ्रमितुं वा पारं कर्तुं वा शक्नोति इति सुनिश्चितं भवति । मुख्यकार्यं अनुप्रयोगपरिदृश्यं च एसएमटीकोणयन्त्रस्य मुख्यकार्यं एसएमटी उत्पादनरेखायाः मोडने अथवा चौराहे पीसीबी इत्यस्य संचरणदिशां परिवर्तयितुं भवति उत्पादनपङ्क्तौ भिन्नानां आवश्यकतानां पूर्तये ९० अथवा १८० डिग्री कोणे PCB बोर्डं परिभ्रमितुं शक्नोति । एतस्य उपकरणस्य व्यापकरूपेण उपयोगः इलेक्ट्रॉनिक्सविनिर्माणउद्योगे, विशेषतः सतहमाउण्ट् प्रौद्योगिक्याः (SMT) उत्पादनप्रक्रियायां, उत्पादनरेखायाः सुचारुसञ्चालनं सुनिश्चित्य स्वचालितनिर्माणरेखानां मोचनार्थं वा प्रतिच्छेदनार्थं वा भवति Product model AKD-DB460 Circuit board size (L ×W)~(L×W) (50x50)~(460x350) आयाम (L×W×H) 700×700×1200 वजन लगभग.300kg