एसएमटी पूर्णतया स्वचालित-अनलोडरस्य मुख्यं कार्यं एसएमटी-प्रक्रियायाः स्वचालित-उत्पादनस्य साक्षात्कारः, हस्त-सञ्चालनेन उत्पद्यमानानां समस्यानां न्यूनीकरणं, उत्पादन-दक्षतां उपकरणानां स्थिरतां च सुधारयितुम् अस्ति विशेषतया, एसएमटी पूर्णतया स्वचालितं अनलोडरस्य एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ निम्नलिखित महत्त्वपूर्णकार्यं भवति:
मैनुअल् बोर्ड लोडिंग् इत्यनेन उत्पन्नं पैड आक्सीकरणं न्यूनीकरोतु : स्वचालितसञ्चालनस्य माध्यमेन मैन्युअल् बोर्ड् लोडिंग् इत्यनेन उत्पन्नं पैड आक्सीकरणसमस्या न्यूनीभवति, उत्पादनस्य गुणवत्तायाः गारण्टी च भवति
मानवसंसाधनस्य रक्षणम् : स्वचालितसञ्चालनेन श्रमस्य माङ्गं न्यूनीकरोति, श्रमव्ययस्य न्यूनीकरणं भवति, उत्पादनदक्षता च सुधारः भवति ।
स्वचालनस्य उच्चपदवी : उपकरणस्य स्थिरतां विश्वसनीयतां च सुनिश्चित्य आयातितस्य पीएलसी-नियन्त्रणस्य उपयोगः भवति । उपकरणे स्वचालितं उत्थापनं, स्वचालितगणना, सामग्रीचतुष्कोणानां स्वचालितं पोषणं, अवरोहणं च तथा च दोषालार्मस्य कार्याणि सन्ति, तथा च ऑनलाइन/रेखास्वचालितनिर्माणार्थं उपयुक्तम् अस्ति उत्पाद मॉडल TAD-250B TAD-330B TAD-390B TAD-460B PCB आकार (L × W)~(L × W) (50x70)~(350x250) (50x70)~(455x330) (50x70)~(530x390) (50x70)~(530x460) समग्र आयाम (L×W×H) 1750×800×1200 1900×880×1200 2330×940×1200 2330×1100×1200 रैक आयाम (L×W×H) 355×3200×563 460×400×563 535×460×570 535*530*570 वजन लगभग.160kg लगभग.220kg लगभग.280kg लगभग.320kg