एस एम टी बफर मशीन
1. स्पर्शस्क्रीन् नियन्त्रणपटलम्, सहजज्ञानयुक्तं अन्तरफलकं, सुलभं संचालनम्
2. शीट धातु बार फ्रेम संरचना, स्थिर समग्र संरचना
3. एल्यूमीनियम प्लेट संयुक्त सामग्री बॉक्स रूप, स्थिर संरचना
4. परिशुद्धता गोल पेच चौड़ाई समायोजन विधि, समानांतर तथा चिकनी
5. स्थिर उत्थान मञ्च, स्थिर प्रदर्शन
6. 15 PCB बोर्ड् संग्रहीतुं शक्नोति, .
7. डायवर्सन बफर इत्यनेन सह प्रत्येकं स्तरस्य कवचकार्यं भवति
8. 3mm सपाट मेखला संचरण, विशेष पटल रूप
9. स्थितिसटीकतां गतिं च सुनिश्चित्य सर्वो मोटर उत्थापन नियन्त्रणम्
10. अग्रे वाहकपट्टिका गतिनियन्त्रकमोटरेन चालिता भवति
11. प्रथम-प्रथम-बहिः, अन्तिम-प्रथम-बहिः, ऋजु-माध्यमेन च गुणैः सह
12. शीतलनवातानुकूलकं स्थापयितुं शक्यते, शीतलीकरणसमयः च समायोज्यः भवति।
13. समग्रसंरचना संकुचिता अस्ति, अल्पक्षेत्रं च गृह्णाति।
14. संगतम् SMEMA अन्तरफलकम्
वर्णनम्
एतत् यन्त्रं SMT/AI उत्पादनपङ्क्तयः मध्ये NG बफरं कर्तुं उपयुज्यते
बिजली आपूर्ति तथा भार AC220V/50-60Hz
वायुदाबः प्रवाहः च ४-६ बार, १० लीटर/निमेषपर्यन्तं
संचरणस्य ऊर्ध्वता 910±20mm (अथवा उपयोक्तृ निर्दिष्टम्)
चरणचयनम् १-४ (१०मिमी चरणम्) २.
संचरणदिशा वाम→दक्षिणः अथवा दक्षिणः→वाम (वैकल्पिकः)
■विनिर्देश (इकाई: मिमी)
उत्पाद मॉडल AKD-NG250CB--AKD-NG390CB
सर्किट बोर्ड आकार (L×W)-(L×W) (50x50)~(350x250)--- (50x50)~(500x390)
आयाम (L×W×H) 1290×800×1450---1890×950×1450
वजन लगभग 150किलो--- लगभग 200किलो