एसएमटी डॉकिंग् स्टेशनस्य उपयोगः मुख्यतया एकस्मात् उत्पादनसाधनात् अन्यस्मिन् पीसीबीबोर्ड् स्थानान्तरणार्थं भवति, येन उत्पादनप्रक्रियायाः निरन्तरता, कार्यक्षमता च प्राप्तुं शक्यते एतत् एकस्मात् उत्पादनपदे परस्मिन् चरणे सर्किट् बोर्ड् स्थानान्तरयितुं शक्नोति, येन उत्पादनप्रक्रियायाः स्वचालनं कार्यक्षमता च सुनिश्चिता भवति । तदतिरिक्तं सर्किट् बोर्ड् इत्यस्य गुणवत्तां विश्वसनीयतां च सुनिश्चित्य पीसीबी बोर्ड् इत्यस्य बफरिंग्, निरीक्षणं, परीक्षणं च कर्तुं एसएमटी डॉकिंग् स्टेशनस्य उपयोगः भवति
एसएमटी-डॉकिंग्-स्थानकस्य परिकल्पने प्रायः रैक्, कन्वेयर-मेखला च भवति, परिवहनार्थं च परिपथफलकं कन्वेयर-मेखलायां स्थाप्यते एतत् डिजाइनं डॉकिंग्-स्थानकं भिन्न-भिन्न-उत्पाद-आवश्यकतानां अनुकूलतां प्राप्तुं, उत्पादन-दक्षतां च सुधारयितुम् समर्थयति ।
वर्णनम्
एतत् उपकरणं एसएमडी-यन्त्राणां अथवा सर्किट्-बोर्ड-सङ्घटन-उपकरणानाम् मध्ये संचालक-निरीक्षण-सारणीयाः कृते उपयुज्यते
0.5-20m/min अथवा उपयोक्तृनिर्दिष्टं वाहनस्य गतिः
विद्युत् आपूर्ति 100-230V एसी (उपयोक्ता निर्दिष्ट), एकचरण
100 VA पर्यन्तं विद्युत्भारः
संवाहक ऊर्ध्वता 910±20mm (अथवा उपयोक्तृ निर्दिष्टम्)
दिशां संप्रेषणं वाम→दक्षिणं वा दक्षिणं वा→वामम् (वैकल्पिकम्)
■ विनिर्देश (इकाई: मिमी) 1।
उत्पाद मॉडल TAD-1000BD-350 ---TAD-1000BD-460
सर्किट बोर्ड आकार (L×W)~(L×W) (50x50)~(800x350)--- (50x50)~(800x460)
समग्र आयाम (L×W×H)1000×750×1750---1000×860×1750
वजन लगभग.70kg ---लगभग.90kg