1. मॉड्यूलर डिजाइन
2. स्थिरतायाः वर्धनार्थं दृढः डिजाइनः
3. बाहुक्लान्ततायाः न्यूनतायै एर्गोनॉमिक डिजाइन
4. चिकनी समानांतर चौड़ाई समायोजन (गोल पेंच)
5. वैकल्पिक सर्किट बोर्ड निरीक्षण मोड
6. ग्राहकानाम् आवश्यकतानुसारं अनुकूलितयन्त्रदीर्घता
7. ग्राहकानाम् आवश्यकतानुसारं स्टॉपस्य अनुकूलितसङ्ख्या
8. परिवर्तनीयवेगनियन्त्रणम्
9. संगतम् SMEMA अन्तरफलकम्
10. प्रति-स्थिर मेखला
विवरणं द्वि-पट्टिका-डॉकिंग-स्थानकं एसएमडी-यन्त्राणां अथवा सर्किट्-बोर्ड-संयोजन-उपकरणानाम् मध्ये संचालक-निरीक्षण-स्थानकस्य बराबरम् अस्ति । संवाहनगति 0.5-20 m/min अथवा उपयोक्तृनिर्दिष्टं विद्युत् आपूर्तिः 100-230V AC (उपयोक्तृनिर्दिष्टः), एकचरणीयः विद्युत्भारः 100 VA परिवहनस्य ऊर्ध्वता 910±20mm (अथवा उपयोक्तृनिर्दिष्टः) संवाहनदिशा वाम→दक्षिणः अथवा दक्षिणः→वाम (वैकल्पिकः)
सर्किट बोर्ड आकार
(L×W)~(L×W) २.
(५०x५०)~(७००x३००) २.
आयाम (L×W×H) २.
800×1050×900
भारः
लगभग.८०कि.ग्रा