BF-3Di श्रृङ्खला बुद्धिमान् ऑप्टिकल स्वचालित रूपनिरीक्षण उपकरणं SAKI द्वारा स्वतन्त्रतया विकसितं डिजिटल ऑप्टिकल ऊर्ध्वता मापन प्रौद्योगिकीम् अङ्गीकुर्वति। प्रथमश्रेणीयाः उद्यमैः कठोरनिर्माणनिरीक्षणस्य वास्तविकउत्पादनसत्यापनस्य च अनन्तरं मार्केट् मध्ये सर्वाधिकं परिपक्वं विश्वसनीयं च ऑनलाइन 3D AOI अस्ति
नूतनेन SAKI 3D AOI इत्यनेन न केवलं रूपे महत् परिवर्तनं कृतम्, अपितु कार्यक्षमतायाः अपि उन्नतिः अभवत् । अस्य १२०० पिक्सेल्, ७um इत्यस्य उच्चतमं रिजोल्यूशनं, अर्धचालकस्तरस्य अनुप्रयोगाः, प्रति सेकण्ड् ५७००mm2 इति अन्वेषणवेगः च अस्ति । SAKI SPI ऑनलाइन अनुप्रयोगैः सह मिलित्वा, एतत् मुद्रकस्य, SPI, SMT मशीनस्य, AOI इत्यस्य च त्रयाणां बिन्दुनाम् स्वचालितप्रतिक्रियासुधारकार्यं साक्षात्कर्तुं शक्नोति ।
BF-3Di निरीक्षणदत्तांशसंकलनसमयं 65% न्यूनीकर्तुं स्वचालितप्रोग्रामिंगकार्यं स्वीकुर्वति ।
Gerber data तथा CAD data इत्येतयोः सन्दर्भेण उत्तमघटकपुस्तकालयः स्वयमेव उच्चसटीकतापूर्वकं आवंटनं कर्तुं शक्यते ।
इदं स्वयमेव प्याड् आकारस्य सूचनां प्राप्य IPC मानकानां अनुरूपं निरीक्षणं अपि कर्तुं शक्नोति ।
BF-3Di स्वस्य उपकरणे मानक-अफलाइन-दोष-निवारण-कार्यस्य उपयोगं करोति, पूर्वं संचितैः दोष-प्रतिमैः सह मिलित्वा, सांख्यिकीय-सूचनायाः आधारेण स्वयमेव थ्रेशोल्ड्-सेटिंग् पूर्णं कर्तुं शक्नोति
एते उपायाः संचालकस्य कौशलस्तरस्य परवाहं विना स्थिरनिरीक्षणगुणवत्तां सक्षमं कुर्वन्ति।
उत्पादननिरीक्षण-अन्तरफलके, भवान् कदापि निरीक्षणं कर्तुम् इच्छति तस्य घटकस्य इमेज 3D प्रदर्शनं स्लाइस् कर्तुं शक्नोति ।
3D स्लाइस् कस्यापि स्थाने कोणे च घटकानां सहजज्ञानयुक्तानि, यथार्थानि 3D चित्राणि प्रकाशयन्ति